This page has been fully proofread once and needs a second look.

SABHA PARVA
 
'त्वं प्रातिकामिन् द्रौपदीमानयस्व

न ते भयं विद्यते पाण्डवेभ्यः ।

क्षत्ता ह्ययं विबदत्येव भीतो

न चास्माकं वृद्धिकामस्सदैव ॥ '
 

"You, Pratikamin, fetch Draupadi ; you

have nothing to fear from the Pandavas;

afraid (of the Pandavas), this Vidura

speaks against us, and he is never our

well-wisher."
 

 
एवमुक्तः प्रातिकामी स सूतः

समासदन्महिषीं पाण्डवानाम् ॥
 
6
 

Thus told, that charioteer Pratikami

approached the queen of the Pandavas.
 

 
प्रातिकामी-
125.
 

'
युधिष्ठिरो द्यूतमदेन मत्तो

दुर्योधनो द्रौपदि त्वामजैषीत् ।
 

सा त्वं प्रपद्यस्व धृतराष्ट्रस्य वेइम
श्म
नयामि त्वां कर्मणे याज्ञसेनि ॥
 
'