This page has been fully proofread once and needs a second look.

SABHA PARVA
 
ततः प्रववृते यशःज्ञः केशवेन सुरक्षितः ॥
 

The sacrifice then went on, protected

well by Krishna.
 

 
ततस्त्वभुभृथस्नातं धर्मात्मानं युधिष्ठिरम् ।

समस्तं पार्थिवं क्षत्रमुपागम्येदमब्रवीत् ॥
 
107
 

The whole world of kings then came

and said this to the righteous Yudhisthira

who had performed the ablution marking

the end of the sacrifice :
 

 
'दिष्ट्या वर्धसि धर्मज्ञ साम्राज्यं प्राप्तवानसि ।

कर्मणैतेन राजेन्द्र धर्मश्च सुमहान्कृतः ।

स्वराष्ट्राणि गमिष्यामस्तदनुज्ञातुमर्हसि ॥'
 
""
 

Righteous king of kings, we are glad

you are prosperous ; you have attained

complete sovereignty. And by this

sacrifice, a very great Dharma has been

done by you.
We shall proceed to our

countries; you must give us leave."
 

 
पाण्डवा नृपतीन्सर्वानेकैकं समनुव्रजन् ।

प्रययौ पुण्डरीकाक्षस्ततो द्वारवर्तीतीं पुरीम् ॥