This page has not been fully proofread.

SABHA PARVA
 
ततः प्रववृते यशः केशवेन सुरक्षितः ॥
 
The sacrifice then went on, protected
well by Krishna.
 
ततस्त्वभुथस्नातं धर्मात्मानं युधिष्ठिरम् ।
समस्तं पार्थिव क्षत्रमुपागम्येदमब्रवीत् ॥
 
107
 
The whole world of kings then came
and said this to the righteous Yudhisthira
who had performed the ablution marking
the end of the sacrifice :
 
'दिष्ट्या वर्धसि धर्मश साम्राज्यं प्राप्तवानसि ।
कर्मणैतेन राजेन्द्र धर्मश्च सुमहान्कृतः ।
स्वराष्ट्राणि गमिष्यामस्तदनुज्ञातुमर्हसि ॥'
 
""
 
Righteous king of kings, we are glad
you are prosperous ; you have attained
complete sovereignty. And by this
sacrifice, a very great Dharma has been
done by you.
We shall proceed to our
countries; you must give us leave."
 
पाण्डवा नृपतीन्सर्वानेकैकं समनुव्रजन् ।
प्रययौ पुण्डरीकाक्षस्ततो द्वारवर्ती पुरीम् ॥