This page has been fully proofread once and needs a second look.

104
 
THE MAHABHARATA
 
Kripa, to all his brothers and also to those

who had love for Yudhisthira.
 

 
दीक्षितस्स तु धर्मात्मा धर्मराजो युधिष्ठिरः ।

जगाम यज्ञायतनं वृतो विप्रैस्सहस्रशः ।

भ्रातृभिर्ज्ञातिभिश्चैव धर्मो विग्रहवानिव ॥
 

Initiated, the righteous king Yudhisthira,

surrounded by thousands of Brahmins, his

brothers and kinsmen, went to the sacri-

ficial hall, looking verily like Dharma
 

incarnate.
 
.
 

 
ततो भीष्मश्शान्तनवो बुद्धधा निश्चित्य वीर्यवान्।

वार्ष्णेयं मन्यते कृष्णमर्हणीयतमं भुवि ॥
 

Then the mighty Bhishma, deciding

with his knowledge, considered Krishna as

the greatest of those fit to be worshipped

in the world.
 

 
भीष्मः-

'एष ह्येषां समस्तानां तेजोबलपराक्रमैः ।

मध्ये तपन्निवाभाति ज्योतिषामिव भास्करः ॥'
 
-