This page has not been fully proofread.

104
 
THE MAHABHARATA
 
Kripa, to all his brothers and also to those
who had love for Yudhisthira.
 
दीक्षितस्स तु धर्मात्मा धर्मराजो युधिष्ठिरः ।
जगाम यज्ञायतनं वृतो विप्रैस्सहस्रशः ।
भ्रातृभिर्ज्ञातिभिश्चैव धर्मो विग्रहवानिव ॥
 
Initiated, the righteous king Yudhisthira,
surrounded by thousands of Brahmins, his
brothers and kinsmen, went to the sacri-
ficial hall, looking verily like Dharma
 
incarnate.
 
.
 
ततो भीष्मश्शान्तनवो बुद्धधा निश्चित्य वीर्यवान्।
वार्ष्णेयं मन्यते कृष्णमर्हणीयतमं भुवि ॥
 
Then the mighty Bhishma, deciding
with his knowledge, considered Krishna as
the greatest of those fit to be worshipped
in the world.
 
भीष्मः-
'एष ह्येषां समस्तानां तेजोबलपराक्रमैः ।
मध्ये तपन्निवाभाति ज्योतिषामिव भास्करः ॥'
 
-