This page has been fully proofread once and needs a second look.

102
 
T
HE MAHABHARATA
 
the sa
earinge,
 
Hearin
those words of the sag
 
those words of
e,
Yudhisthira thought of Hari (Krishna).

Quickly, he despatched a messenger

to the Lord of beings ( Krishna ).
 

 
दिशं धनपतेरिष्टामजयत्पाकशासनिः ।

भीमसेनस्तथा प्राचीं सहदेवस्तु दक्षिणाम् ।

प्रतीचीं नकुलो [राजन् ] दिशं व्यजयतास्त्रवित् ॥
 

Arjuna conquered the quarter dear to

Kubera (the north) ; Bhima, the east ;

Sahadeva, the south, and Nakula, skilled

in missiles, the west.
 

 
उच्चावचमुपादाय धर्मराजाय माधवः ।

धनौघं पुरुषव्याघ्रः प्रविवेश पुरोत्तमम् ॥
 

Taking for
 
Yudhisthira a heap of

manifold riches, Krishna, the most distin-

guished of men, entered the excellent city

of Indraprastha.
 

 
युधिष्ठिरः-

'त्वत्कृते पृथिवी सर्वा मद्वशे कृष्ण वर्तते ।

धनं च बहु वार्ष्णेय त्वत्प्रसादादुपार्जितम् ।

अनुशाज्ञातस्त्वया कृष्ण प्राप्नुयां क्रतुमुत्तमम् ॥'