This page has not been fully proofread.

102
 
THE MAHABHARATA
 
the sage,
 
Hearing
 
those words of
Yudhisthira thought of Hari (Krishna).
Quickly, he despatched a messenger
to the Lord of beings ( Krishna ).
 
दिशं धनपतेरिष्टामजयत्पाकशासनिः ।
भीमसेनस्तथा प्राचीं सहदेवस्तु दक्षिणाम् ।
प्रतीचीं नकुलो [राजन् ] दिशं व्यजयतास्त्रवित् ॥
 
Arjuna conquered the quarter dear to
Kubera (the north) ; Bhima, the east ;
Sahadeva, the south, and Nakula, skilled
in missiles, the west.
 
उच्चावचमुपादाय धर्मराजाय माधवः ।
धनौघं पुरुषव्याघ्रः प्रविवेश पुरोत्तमम् ॥
 
Taking for
 
Yudhisthira a heap of
manifold riches, Krishna, the most distin-
guished of men, entered the excellent city
of Indraprastha.
 
युधिष्ठिरः-
'त्वत्कृते पृथिवी सर्वा मद्वशे कृष्ण वर्तते ।
धनं च बहु वार्ष्णेय त्वत्प्रसादादुपार्जितम् ।
अनुशातस्त्वया कृष्ण प्राप्नुयां ऋतुमुत्तमम् ॥'