This page has been fully proofread once and needs a second look.

SABHA PARVA
 
99
 
'कच्चिदायस्य चार्धेन चतुर्भागेन वा पुनः ।

पादभागैस्त्रिभिर्वाऽपि व्ययस्संशुध्यते तव ॥
 

"Is your expenditure cleared with half

or quarter or three quarters
of your

of your
income ?
 

 
कच्चिज्ज्ञातीन्गुरुन्वृद्धान् वणिजश्शिल्पिनश्श्रितान्।

अभीक्ष्णमनुगृह्णासि धनधान्येन दुर्गतान् ॥
 

"Do you frequently help with money

and grain kinsmen, teachers, old men,

merchants, artists and dependents who

are in distress?
 

 
'कञ्च्चिदर्थेषु संप्रौढान् हितकामाननुप्रियान् ।

नापकर्षसि कर्मभ्यः पूर्वमप्राप्य किल्बिषम् ॥
 

"Do you
refrain from removing from their

offices without previously finding mistake in

them those who are very efficient in their

works, who love your welfare and are

devoted ?
 

 
'कच्चिद्राष्ट्रे तटाकानि पूर्णानि च बृहन्ति च ।

भागशो विनिविष्टानि न कृषिर्देवमातृका ॥