This page has not been fully proofread.

90
 
THE MAHABHARATA
 
प्राप्य राज्यं महातेजास्सत्यसन्धो युधिष्ठिरः ।
पालयामास धर्मेण पृथिवीं भ्रातृभिस्सह ॥
Having obtained the kingdom, the very
valorous Yudhisthira, true to his promise,
together with his brothers, protected the
world with Dharma.
 
अर्जनश्चिन्तयामास गदेन कथितं पुरा ।
सुभद्रायाश्च माधुर्य रूप सम्पद्गुणानि च ॥
 
Arjuna thought of the sweetness, beauty
and qualities of Subhadra (Krishna's sister),
described (to him) by Gada ( a brother of
Krishna) long ago.
 
पाण्डवस्य सुभद्रायास्सकाशे तु यशस्विनः ।
समुत्पत्तिः प्रभावश्च गदेन कथितः पुरा ।
तस्मात्सुभद्रा चकमे पौरुषाद्भरतर्षभम् ॥
In Subhadra's presence ( also), the birth
and the might of the renowned Arjuna
had been previously described by Gada.
Therefore, Subhadra loved Arjuna, the
illustrious scion of Bharata, for his valour.
 
ततः प्रीतिकरो यूनां विवाहपरमोत्सवः ।
भद्रवत्यै सुभद्रायै सप्तरात्रमवर्तत ॥