This page has been fully proofread once and needs a second look.

87
 
वासुदेवस्तु तच्छ्रुत्वा विश्वकर्माणमूचिषान् ।

'कुरुष्व कुरुराजस्य महेन्द्र पुरसन्निभम् ।

इन्द्रेण कृतनामानमिन्द्रप्रस्थं महापुरम् ॥
 
ADI PAR

Hearing that,
VA
 
Hearing that,
asudeva told Vasudeisva told Visvakarman:

"Create for Yudhisthira the great city of

Indraprastha similar to the city of Indra

and named after Indra."
 

 
ततस्स विश्वकर्मा तु चकार पुरमुत्तमम् ।

प्राकारेण च संपन्नं दिवमावृत्य तिष्ठता ॥
 

Visvakarman then bu'ilt an excellent city,

having a rampart which stood hiding

the heavens.
 

 
तत्रागच्छन्द्विजा [राजन् ] सर्ववेदविदां वराः ।

निवासं रोचयन्ति स्म सर्वभाषाविदस्तथा ।

वणिजश्चाययुस्तत्र सर्वशिल्पविदस्तदा ॥
 

Brahmins, the best among those who knew

all the Vedas, came to that city; similarly

those knowing all languages loved to

live there; and merchants and artisans of

all kinds came there.