This page has not been fully proofread.

87
 
वासुदेवस्तु तच्छ्रुत्वा विश्वकर्माणमूचिषान् ।
'कुरुष्व कुरुराजस्य महेन्द्र पुरसन्निभम् ।
इन्द्रेण कृतनामानमिन्द्रप्रस्थं महापुरम् ॥
 
ADI PARVA
 
Hearing that, Vasudeva told Visvakarman:
"Create for Yudhisthira the great city of
Indraprastha similar to the city of Indra
and named after Indra."
 
ततस्स विश्वकर्मा तु चकार पुरमुत्तमम् ।
प्राकारेण च संपन्नं दिवमावृत्य तिष्ठता ॥
 
Visvakarman then bu't an excellent city,
having a rampart which stood hiding
the heavens.
 
तत्रागच्छन्द्विजा [राजन् ] सर्ववेदविदां वराः ।
निवास रोचयन्ति स्म सर्वभाषाविदस्तथा ।
वणिजश्चाययुस्तत्र सर्वशिल्पविदस्तदा ॥
 
Brahmins, the best among those who knew
all the Vedas, came to that city; similarly
those knowing all languages loved to
live there; and merchants and artisans of
all kinds came there.