This page has been fully proofread once and needs a second look.

MADHURAVIJAYAM
 
क्षतानि यान्यस्य शरैः शरीरे चकार वीरस्य तुलुष्कवीरः ।

वितेनिरे तानि नखाङ्कशङ्कां जयश्रियो भोगसमुत्सुकायाः ॥
 
125
 

 
उदग्रमग्रे यत्रनाधिभर्तुः साक्षात्कलेर्मोमौलिमिवाशुगेन ।
 

स मञ्जुङ्क्षु सार्धं जयकाङ्क्षितेन भ्ध्वाङ्क्षध्वजं ध्वंसयति स्म धन्वी ॥
 

 
अमर्पिषितस्याथ पृषत्कवर्षं विमुञ्चतो विद्विषतः शरेण ।

स कार्मुकज्यामलुनात् तुलुष्कराज्यश्रियो मङ्गलसूत्रकल्पाम् ॥

 
विहाय शार्ङ्गं धनुरिद्धरोस्तुलुष्क[वीरस्त*]रवारिनुप्रम् ।
मुग्रम् ।
<flag>
तुरङ्गपर्याणनिबद्धवर्धाध्राविलम्बि(भिः?नं) </flag> <error>सत्वरमुज्जाहार
 
</error><fix>सत्वरमुज्जहार</fix> ।
 
अथाग्रहीत् कम्पनृपस्तमेव कौक्षेयकं काल[करालरूपम् ।

व्या *] [पादनार्थं यवनेश्वरस्य यः प्रेषितः प्राक् कलशोद्भवेन ॥

 
विषच्छटाधूम्ररुचिर्नृपस्य कराग्रधूता करवाललेखा ।

[जिदेह्रेव रेजे"*] यवनाधिराजप्राणानिलाञ् जिग्रसिषोर्भुजाहेः ॥

 
स वञ्चयंस्तत्तरवारिधारां धाराविशेषप्रवणौपवाह्यः ।

अशातयत्तस्य शिरो निमेष[]षा[दने] *]न कर्णाटकुलप्रदीपः ॥

 
अज्ञात
से वोचित चाटुवादं तुलुष्कसाम्राज्यकृताभिषेकम् ।

दिवौकसामप्यकृतप्रणामं भूमौ सुरत्राणशिरः पपात ॥

 
च्युतेऽपि <error>शीषं</error><fix>शीर्षे</fix> चलिताश्ववल्गानियन्त्रणव्यापृतवामपाणिम् ।

प्रतिप्रहारप्रसृतान्यहस्तं वीरः कबन्धं द्विषतोऽभ्यनन्दीत् ॥

 
मानोन्नते कम्पनृपस्य मौलौ पपात दिव्यद्रुमपुष्पवृष्टिः ।

स्वयंवराभ्युत्सुकराजलक्ष्मी विमुक्तमुक्ताक्षतजालकल्पा ॥
 

 
*
इयानेव तालपत्रादर्शः समुपलब्धः।