2023-03-03 04:38:22 by Alok Kumar
This page has been fully proofread once and needs a second look.
MADHURAVIJAYAM
चकार तस्योपरि पुष्पवर्षं सहर्षमुद्घोषित
कुन्तेन कश्चित् द्विषता विभिन्नस्तथैव <error>संश्लेषममुप्य</error><fix>संश्लेषममुष्य</fix> यातः ।
भिन्दन्नुरस्तेन चमत्कृतोऽभूद् गुणेषु को मत्सरमादधाति ॥
चिराय कौचित् <error>कलहायमानावन्योन्यकौक्षेयककृत्तशोर्षौ</error><fix>कलहायमानावन्योन्यकौक्षेयककृत्तशीर्षौ</fix> ।
विमुक्तदेहौ तदनुक्षणेन ससौहृदौ दिव्यपुरीमयाताम् ॥
सङ्ग्राम
प्रत्यर्थिनां पार्थिवकुञ्जराणां शिरांस्यभिन्दन्नखरैः[खरायैः
......... ...... ...... ...... ... .... ......... .... ।
....स्तस्य विरोधियोधान् दृष्
एकप्रहारेण सकङ्कटानामाधोरणानां करिणां च देहैः ।
द्विधा विभिन्नैरभितो
कुम्भेषु भिन्दन् नृपतिर्द्विपेन्द्रान् मुक्ताफलैः शर्करिलान्तराभिः ।
प्रावर्तयद् रक्ततरङ्गिणीभिः परश्शताः संयति ताम्रपर्णीः ॥
तेन द्विपास्तोमरिणा विभिन्नाः <error>कुंभस्थलैरुज्झितमोक्तिकौघैः</error><fix>कुंभस्थलैरुज्झितमौक्तिकौघैः</fix> ।
क्रौञ्चस्य जह्
रंहस्विनः स्वाभिमुखान् क्षितीन्द्रो मृगान् नखाग्रेण यथा तरक्षुः ।
प्रसह्य वक्षस्सु युधि प्रवीरान् क्षुण्णानकार्षीच्छुरिकामुखेन ॥
शूरस्तथा प्राहृत <error>मुद्
यथा विनिर्यन्नयनानि तानि मङ्क्षु न्यमाङ्क्षुः स्वशरीर एव ॥
123