This page has been fully proofread once and needs a second look.

E
 
MADHURAVIJAYAM
 
द्विषा सरोषेण पृषत्कवर्षैर्निषूदितः कोऽप्यमरत्वमेत्य ।

चकार तस्योपरि पुष्पवर्षं सहर्षमुद्घोषित चाटुवादः ॥
 

 
कुन्तेन कश्चित् द्विषता विभिन्नस्तथैव <error>संश्लेषममुप्य</error><fix>संश्लेषममुष्य</fix> यातः ।

भिन्दन्नुरस्तेन चमत्कृतोऽभूद् गुणेषु को मत्सरमादधाति ॥

 
चिराय कौचित् <error>कलहायमानावन्योन्यकौक्षेयककृत्तशोर्षौ</error><fix>कलहायमानावन्योन्यकौक्षेयककृत्तशीर्षौ</fix>

विमुक्तदेहौ तदनुक्षणेन ससौहृदौ दिव्यपुरीमयाताम् ॥
 

 
सङ्ग्रामन्यामभितश्चरन्तो दर्पोद्धताः केचन राजसिंहाः ।

प्रत्यर्थिनां पार्थिवकुञ्जराणां शिरांस्यभिन्दन्नखरैः[खरायैः * ॥]
 

 
......... ...... ...... ...... ... .... ......... ....

 

....स्तस्य विरोधियोधान् दृष्टाट्वा जहासेव पलायमानान् ॥
 

 
एकप्रहारेण सङ्कटानामाधोरणानां करिणां च देहैः ।

द्विधा विभिन्नैरभितो बिविवेक्तुमीत्करास्तस्य विमर्दमार्गःगाः
 

 
कुम्भेषु भिन्दन् नृपतिर्द्विपेन्द्रान् मुक्ताफलैः शर्करिलान्तराभिः ।

प्रावर्तयद् रक्ततरङ्गिणीभिः परश्शताः संयति ताम्रपर्णीः ॥
 

 
तेन द्विपास्तोमरिणा विभिन्नाः <error>कुंभस्थलैरुज्झितमोक्तिकौघैः</error><fix>कुंभस्थलैरुज्झितमौक्तिकौघैः</fix>

क्रौञ्चस्य जह्रुर्गुहशक्तिघातप्रकीर्णहंसप्रकरस्य शोभाम् ॥
 

 
रंहस्विनः स्वाभिमुखान् क्षितीन्द्रो मृगान् नखाग्रेण यथा तरक्षुः ।

प्रसह्य वक्षस्सु युधि प्रवीरान् क्षुण्णानकार्षीच्छुरिकामुखेन ॥
 

 
शूरस्तथा प्राहृत <error>मुद्द्वागारेण</error><fix>मुद्गरेण</fix> शिरस्त्रवन्ति द्विषतां शिरांसि ।

यथा विनिर्यन्नयनानि तानि मङ्क्षु न्यमाङ्क्षुः स्वशरीर एव ॥
 
123