This page has not been fully proofread.

122
 
MADHURAVIJAYAM
 
. फलकेन केचित् प्रत्यर्थिनां वञ्चितचाणवर्षाः ।
 

 
अलक्ष्यपातं युगपत् कृपाणैः कृत्ताखिलाङ्मींस्तुरगा......म् ॥
आसञ्जिताः कङ्कमुखैर्विमुच्य.…..........भुवनेषु पङ्क्तिः ।
आराचरन्त्या विरराज मृत्योरुत्तम्भिता तोरणमालिकेव ॥
 
..........
 
कृत्ताः शशाङ्कार्धमुखैः पृषकँर्धनुष्मतां हास्तिकहस्तकाण्डाः ।
रक्तह्रदेषु न्यपतन् भुजङ्गाः पारीक्षितस्येव मखानलेषु ॥
मुक्त।फलैर्थौरकृपाणलेखाविभिन्नगन्धद्विपकुम्भमुक्तैः ।
रक्त।रुणैस्तत्क्षणघट्टनोत्थस्फुलिड्गसङ्घातमतिर्वितेने ॥
 
यावत् कृपाणेन विपाट्य कुम्भं निवर्तते सत्वरमश्ववारः ।
तावद् गृहीत्वास्य तुरङ्गमङ्क्रयो रास्फालयामास गजस्तमुर्व्याम् ॥
निशाचरा: केचन कुञ्जराणां कुस्मस्थलान्निस्सृतमास्त्रपूरम् ।
निष्ठधूतमुक्तामणयः सहर्षं चुचूपुस्त्पुष्करनालदण्डैः ॥
जिबत्सयान्तः पतगैः प्रविष्टैः प्रस्पन्दमानं कुणपं द्विपस्य ।
समीपमासाद्य सजीवबुद्ध्या व्यसुं सतृष्णोऽपि जहो सृगालः ॥
 
चक्रैर्निकृत्तानि शिरांसि यावदाधोरणानां न पतन्त्यधस्तात् ।
अक्लिष्टशौभान्यवतंसहेतोस्तावत् प्रतीष्टानि निशाचरीभिः ॥
 
करेण कञ्चित् पदयोर्गृहीत्वा क्षिप्तं दवीयो वियति द्विपेन्द्रः ।
पतन्तम।च्छिन्नकृपाणयष्टिः प्रत्यैच्छदुच्चैर्देशनद्वयेन ॥
 
क्षिप्तो गजेनोर्ध्वमसिद्वितीयः स्कन्धे निपत्यास्य पुरस्तरस्वी ।
निपात्य चाधोरणमभ्यमित्रं गजाधिरोहः स्वयमेव जज्ञे ॥
 
इतः पूर्वं शताधिकश्लोकविच्छेदसंभावनया सगैसङ्ख्या न निश्चेतुं शक्या ।