This page has been fully proofread once and needs a second look.

122
 
MADHURAVIJAYAM
 
.
*.... .... ....फलकेन केचित् प्रत्यर्थिनां वञ्चितचाबाणवर्षाः ।
 

 

अलक्ष्यपातं युगपत् कृपाणैः कृत्ताखिलाङ्मींघींस्तुरगा......म् ॥

 
आसञ्जिताः कङ्कमुखैर्विमुच्य.…..........भुवनेषु पङ्क्तिः ।

आराच्चरन्त्या विरराज मृत्योरुत्तम्भिता तोरणमालिकेव ॥
 
..........
 

 
कृत्ताः शशाङ्कार्धमुखैः पृषकँत्कैर्धनुष्मतां हास्तिकहस्तकाण्डाः ।

रक्तह्रदेषु न्यपतन् भुजङ्गाः पारीक्षितस्येव मखानलेषु ॥

 
मुक्त।ताफलैर्थौवीरकृपाणलेखाविभिन्नगन्धद्विपकुम्भमुक्तैः ।
रक्त।

रक्ता
रुणैस्तत्क्षणघट्टनोत्थस्फुलिड्ङ्गसङ्घातमतिर्वितेने ॥
 

 
यावत् कृपाणेन विपाट्य कुम्भं निवर्तते सत्वरमश्ववारः ।

तावद् गृहीत्वास्य तुरङ्गमङ्क्रघ्र्यो रास्फालयामास गजस्तमुर्व्याम् ॥

 
निशाचरा: केचन कुञ्जराणां <error>कुस्स्थलान्निस्सृतमास्त्रपूरम्
</error><fix>कुम्भस्थलान्निस्सृतमास्रपूरम्</fix> ।
निष्ठधूठ्यूतमुक्तामणयः सहर्षं चुचूपुस्षुरुत्पुष्करनालदण्डैः ॥

 
जित्सयान्तः पतगैः प्रविष्टैः प्रस्पन्दमानं कुणपं द्विपस्य ।

समीपमासाद्य सजीवबुद्ध्या व्यसुं सतृष्णोऽपि <error>जहो</error><fix>जहौ</fix> सृगालः ॥
 

 
चक्रैर्निकृत्तानि शिरांसि यावदाधोरणानां न पतन्त्यधस्तात् ।

<error>
अक्लिष्टशौभान्यवतंसहेतोस्तावत्</error> प्रतीष्टानि निशाचरीभिः ॥
 

 
करेण कञ्चित् पदयोर्गृहीत्वा क्षिप्तं दवीयो वियति द्विपेन्द्रः ।
पतन्तम।

पतन्तमा
च्छिन्नकृपाणयष्टिः प्रत्यैच्छदुच्चैर्देशनद्वयेन ॥
 

 
क्षिप्तो गजेनोर्ध्वमसिद्वितीयः स्कन्धे निपत्यास्य पुरस्तरस्वी ।

निपात्य चाधोरणमभ्यमित्रं गजाधिरोहः स्वयमेव जज्ञे ॥
 

 
*
इतः पूर्वं शताधिकश्लोकविच्छेदसंभावनया सगैर्गसङ्ख्या न निश्चेतुं शक्या ।