This page has been fully proofread once and needs a second look.

अथाष्टमः सर्गः ।
 

 
.... .... .... .... .... .... .... .... .... .... .... ।
.... .... .... .... ....
व्यात्घ्रपुरीति सा यथार्थम् ॥
 

 
अधिरङ्गमवाप्तयोगनिंनिद्रं हरिमुद्वेजयतीति जातमीभीतिः ।

पतितं मुहुरिष्टकानिकायं फणचक्रेण निवारयत्यहीन्द्रः ॥
 

 
... ... ..
.नुचूघूर्णदूर्णनाभं वनवेतण्डविमर्दिनीमवस्थाम् ।

विरतान्यपरिच्छदप्रपञ्चो भजते हन्त ! गजप्रमाथिनाथः ॥

 
घुणजग्धकवाटसम्पुटानि स्फुटदूर्वा ड्ङ्कुरसन्धिमण्डपानि ।

श्
लथगर्भगृहाणि वीक्ष्य दूये भृशमन्यान्यपि देवताकुलानि ॥
 

 
मुखराणि पुरा मृदङ्गघोषैरभितो देवकुलामिनि यान्यभूवन् ।

तुमुलानि भवन्ति फेरवाणां निनदैस्तानि भयङ्करैरिदानीम् ॥
 

 
अतिलङ्घ्य चिरन्तनीं स्वसीमामपदेष्वर्पित जीवनप्रवृत्तिः ।

मुहुरूरुत्पथगामिनी तुळुलुष्कानधुना हानुकरोति सह्यकन्या ॥
 

 
सतताध्वरधूम सौरमैःभैः प्राङ्निगमोद्घोषणवद्भिरग्रहारैः :

अधुनाजनि विस्रमांसगन्धैरधिकक्षीबतुलुष् सिंहनादैः ॥
 

 
मधुरोपवनं <error>निरोक्ष्य</error><fix>निरीक्ष्य</fix> दूये बहुशः <error>खण्तिनालिकेरण्डम्
</error><fix>खण्डितनालिकेरषण्डम्</fix> ।
परितो नृकरोटिकोटिहारप्रचलच्छ्रछूलपरम्परापरीतम् ॥
 

 
रमणीयतरो बभूव यस्मिन् रमणीनां मणिनूपुरप्रणादः ।

द्विजशृङ्लिकाखलात्क्रियाभिः कुरुते राजपथः स्वकर्णशूलम् ॥