This page has not been fully proofread.

!
 
MADHURAVIJAYA M
 
शशिमुखि ! शशिकान्तकुट्टिमेषु स्वसनमिया न पदात् पदं प्रयासि ।
इयमिह बदनानुबिम्बराजिस्तव न पुनर्नवपङ्कजोपहारः ॥ १० ॥
 
किमिति मृदुपदं प्रयासि मुग्धे ! ननु कितकः सह याति कामिनीभिः ।
नवकुसुमरजोन्धकारबन्धैरभिसरणार्हमिदं वनं दिवापि ॥ ११ ॥
 
अथ विदितमियं द्रुता
 
गतिस्ते मुखमवलोकयितुं निवृत्य भर्तुः ।
 
न किमलमपर।ङ्गमेव तावद् दयिततमस्य मृगादृशां मनांसि ॥ १२ ॥
 
स्तनजघनभरं तवालि ! जाने तदपि गतिस्त्वरया त्वया विधेया ।
न कलमसि निरन्तरं निषेव्या युवतिजनैबहु
 
.......
 
109
 
॥ १३ ॥
 
... पतन्ति ।
मदनसुभटवारणास्त्रशङ्कां मनसि चकार चकोरलोचनानाम् ॥ ५५ ॥
 
करयुगकलितप्लवः प्रियाणां परिचलितोरुनितम्बमण्डलानाम् ।
"नच्छलादकार्षीत् सुरतगुरुः पुरुषायितोपदेशम् ॥ ५६ ॥
 
अवनिपतिरसि (ञ्च क्त) दीर्घिकाया मुखकमलं सलिलेन साभिलाषम् ।
किमपि सधिकार्द्रपक्ष्मलेखं वदनमभूदरुणेक्षणं परस्याः ॥ ५७ ॥
 
प्रणयिनि सलिलापवारितेन स्पृशति करेण सलीलमूरुमूलम् ।
प्रकटितशफराभिघातमी(त?ति) मिषति जनेऽप्यमुमालिलिङ्ग काचित् ॥ ५८ ॥
 
सलिलहतिभियापवृत्तगात्रया: प्रचलित वेण्यपराङ्गकं परस्याः ।
धरणिपतिरनंम्त मीनकेतोः फलकनुपाहितखड्गवल्लरींकम् ॥ ५९ ॥