This page has been fully proofread once and needs a second look.

!
 
MADHURAVIJAYA M
 
शशिमुखि ! शशिकान्तकुट्टिमेषु स्वसनमिखलनभिया न पदात् पदं प्रयासि ।

इयमिह दनानुबिम्बराजिस्तव न पुनर्नवपङ्कजोपहारः ॥ १० ॥
 

 
किमिति मृदुपदं प्रयासि मुग्धे ! ननु कितकःवः सह याति कामिनीभिः ।

नवकुसुमरजोन्धकारबन्धैरभिसरणार्हमिदं वनं दिवापि ॥ ११ ॥
 

 
अथ विदितमियं द्रुता
 
गतिस्ते मुखमवलोकयितुं निवृत्य भर्तुः ।
 

न किमलमपर।राङ्गमेव तावद् दयिततमस्य मृगागीदृशां मनांसि ॥ १२ ॥
 

 
स्तनजघनभरं तवालि ! जाने तदपि गतिस्त्वरया त्वया विधेया ।

न कलसि निरन्तरं निषेव्या युवतिजनैर्बहु
 
.......
 
109
 
* .... .... .... .... ॥ १३ ॥
 

 
.... .... .... .... .... .... .... .... .... .... .
... पतन्ति ।

मदनसुभटवारणास्त्रशङ्कां मनसि चकार चकोरलोचनानाम् ॥ ५५ ॥
 

 
करयुगकलितप्लवः प्रियाणां परिचलितोरुनितम्बमण्डलानाम् ।
"

...... ....
नच्छलादकार्षीत् सुरतगुरुः पुरुषायितोपदेशम् ॥ ५६ ॥
 

 
<error>
अवनिपतिरसि (ञ्च ?क्त) दीर्घिकाया</error><fix>अवनिपतिरसि(ञ्च?क्त)दीर्घिकाया</fix> मुखकमलं सलिलेन साभिलाषम् ।

किमपि <error>सधिकार्द्रपक्ष्मलेखं</error><fix>समधिकार्द्रपक्ष्मलेखं</fix> वदनमभूदरुणेक्षणं परस्याः ॥ ५७ ॥
 

 
प्रणयिनि सलिलापवारितेन स्पृशति करेण सलीलमूरुमूलम् ।

प्रकटितशफराभिघातमी(तं?ति) र्मिषति जनेऽप्यमुमालिलिङ्ग काचित् ॥ ५८ ॥
 

 
सलिलहतिभियापवृत्तगात्रया: प्रचलित वेण्यपराङ्गकं परस्याः ।

धरणिपतिरनंम्मंस्त मीनकेतोः फलकनुमुपाहितखड्गवल्लरींरीकम् ॥ ५९ ॥