This page has not been fully proofread.

N
 
MADHURAVIJAYAM
 
वेतण्डशुण्डाहर्म्याग्रमास्थिताः सचमत्क्रियम् ।
 
आद्रियन्त कबन्धानां (नर)क्तं नक्तंचरस्त्रियः ॥ ६० ॥
 
वीराः कुञ्जरकुम्भेषु शायिनः शत्रुसायकैः ।
प्राध्यन्त सुरस्त्रीणां कुचकुम्भेषु तत्क्षणात् ॥ ६१ ॥
 
ततः कम्पनरेन्द्रस्य भर्भुजबलोत्कटः ।
पलायत पराभूता द्रमिडेन्द्रवरूथिनी ॥ ६२ ॥
 
उल्लङ्घ्योल्लङ्घ्य श्रावद्भिर्भीत्या भ्रंशितमायुवम् ।
प्रायः प्रथनसंन्यासे शपथः कैश्चिदादधे ॥ ६३ ॥
 
हतानुकारिणः केचित् क्षितौ निपतिताखतः ।
क्रोष्टुर्मयेन धावन्तः कर्णाटान् पर्यहासयन् ॥ ६४ ॥
 
विक्षेप्तुं विस्मृतैश्चर्मफलकैर्निर्मितप्लवाः ।
सृषैव केचिदतरन् मृगतृष्णातरङ्गिणी: ॥ ६५ ॥
 
छायामेवात्मनः केचिद् धावन्तो भीतिभाविताः ।
अरातिशङ्कया कष्टं दष्टाङ्गुलि ववन्दिरे ॥ ६६ ॥
 
अथ तस्य पुरीमेव नीत्वा शिबिरतां नृपः ।
अचलं राजगम्भीरमस्न्ध द्विषदाश्रितम् ॥ ६७ ॥
 
तद्दुन्दुभिप्रतिध्वानमुखैरैः कन्दरामुखैः ।
भयादमन्दमाक्रन्द मकार्षीदिव पर्वतः ॥ ६८ ॥
 
प्रवाताभिमुखाधूतैः पताकापाणिपल्लवैः ।
आरोहणाय राजेन्द्रमाजुहावेव भूधरः ॥ ६९ ॥
 
97