This page has been fully proofread once and needs a second look.

MADHURAVIJAYAM
 
प्रायः स्वनाशमुत्प्रेक्ष्य भाविनं रेणुसंचयः
<flag>।</flag>
रुरोध सिन्धुरेन्द्राणां <flag>मदधार।रासिरामुखम्</flag> ॥ ४० ॥
 

 
घर्मांशुकिरणग्रासात् परितप्त इवाधिकम् ।

अगाहत <flag>महाम्भोधी नवनीक्षोदसंचयः</flag> ॥ ४१ ॥
 

 
वितेनिरे करेणूनां <error>करशीकररणेवः
</error><fix>करशीकररेणवः</fix> ।
घनस्य सेनारजसः करकाकारचातुरीम् ॥ ४२ ॥
 

 
ततः सेनागजेन्द्राणां कर्णताला निलोद्धता ।

अवार्यत रजोराजिः करशीकरदुर्दिनैः ॥ ४३ ॥
 

 
अथ कल्पान्तसंभिन्नसप्ताम्भोनिविधिसन्निभम् ।

क्रमात् प्रयातुमारेभे स्फारकोलाहलं बलम् ॥ ४४ ॥
 

 
तुरङ्गखुरकुद्दालदलितादपि भूतलात् ।

न पुनः पांतुसुरुत्तस्थौ महेभमदंवृष्टिनिःभिः ॥ ४५ ॥
 

 
तं
 
तुङ्गभद्राकडोल्लोलशीकरासङ्गशीतलः ।

आनुकूल्येन यात्रार्थमाचकर्षेव मारुतः ॥ ४६ ॥
 

 
अथ लङ्घितकर्णाटः पञ्चषैरेव वासरैः ।

प्रापत् कम्पमहीपालः कण्टकाननपट्टणम् ॥ ४७ ॥
 

 
स तत्र दिवसान् कांश्चिदतिवाह्य महाबलः ।

अभिषेणयितुं चम्पमुपाक्रमत कालवित् ॥ ४८ ॥
 

 
प्रसृतैस्तच्च मूधूलिस्तोमैः क्षीरतरङ्गिणी ।
 

कीर्त्त्या चम्पक्षितीन्द्रस्य साकं कलुषतामगात् ॥ ४९ ॥
 
95