2023-02-20 17:02:08 by Alok Kumar
This page has been fully proofread once and needs a second look.
MADHURAVIJAYAM
अन्तर्हिततदाभोगमत्यगाद् गृहगोपुरम् ॥ ३० ॥
तमञ्ज
प्रणेमुर्धरणीपालास्तुरङ्गस्कन्धवर्तिनः ॥ ३१ ॥
आलोकशब्दमुखरैरस्याग्रे पादचारिभिः ।
चोलकेरलपाण्ड्याद्यैर्वेत्रित्वं प्रत्यपद्यत ॥ ३२ ॥
आचारलाजैः पौराणां पुरन्ध्
अम्भसां
अथ कम्पमहीपालः कम्पयन् द्विषतां मनः ।
<error>प्रातिष्
स नयन् महतीं सेनां व्यरुचद् वीरकुञ्जरः ।
पयोदमालामाकर्षन् पौरस्त्य इव मारुतः ॥ ३५ ॥
रजोभिर्मुहुरु
कथञ्चित् पृतना
प्रतापादित्यकीर्तीन्दुयुगपद्ग्रासलालसः ।
परागः परभूपानामुपरागोऽभवन्नवः ॥ ३७ ॥
तस्य दिक्षु प्ररोहन्त्याः शतधा कीर्तिवीरुधः ।
चि
विततान रजस्स्तोमः करी
पांसुस्थगनलक्षेण पलायत रविः
भावियुद्धामरीभूतवीरोद्दलनशङ्कितः ॥ ३९ ॥