This page has been fully proofread once and needs a second look.

94
 
MADHURAVIJAYAM
 
स तत्र तत्र संभृभूतैः सैन्यैः सङ्ख्यातिलङ्घिभिः ।

अन्तर्हिततदाभोगमत्यगाद् गृहगोपुरम् ॥ ३० ॥
 

 
तमञ्जलिंलिभिरानम्रकिरीटतलकीलितैः ।

प्रणेमुर्धरणीपालास्तुरङ्गस्कन्धवर्तिनः ॥ ३१ ॥
 

 
आलोकशब्दमुखरैरस्याग्रे पादचारिभिः ।

चोलकेरलपाण्ड्याद्यैर्वेत्रित्वं प्रत्यपद्यत ॥ ३२ ॥
 

 
आचारलाजैः पौराणां पुरन्ध्र्यस्तमवाकिरन् ।

अम्भसां विबिन्दुभिः <error>शुम्रेरभ्रमाला</error><fix>शुभ्रैरभ्रमाला</fix> इवाचलम् । ३३ ॥
 

 
अथ कम्पमहीपालः कम्पयन् द्विषतां मनः ।

<error>
प्रातिष्टितटत</error> दिशं भेजे मलयाचलमुद्रिताम् ॥ ३४ ॥
 

 
स नयन् महतीं सेनां व्यरुचद् वीरकुञ्जरः ।

पयोदमालामाकर्षन् पौरस्त्य इव मारुतः ॥ ३५ ॥
 

 
रजोभिर्मुहुरु (छूद्भू? डूद्धू) तैर्लघूभवति भूभरे ।

कथञ्चित् पृतनामाभारं चक्षमे फणिनां पतिः ॥ ३६ ॥
 

 
प्रतापादित्यकीर्तीन्दुयुगपद्ग्रासलालसः ।

परागः परभूपानामुपरागोऽभवन्नवः ॥ ३७ ॥
 

 
तस्य दिक्षु प्ररोहन्त्याः शतधा कीर्तिवीरुधः ।
चि

वि
ततान रजस्स्तोमः करीनिकरभ्रमम् ॥ ३८ ॥
 

 
पांसुस्थगनलक्षेण पलायत रविः क्वचित् ।

भावियुद्धामरीभूतवीरोद्दलनशङ्कितः ॥ ३९ ॥