This page has not been fully proofread.

s
 
5
 
84
 
MADHURAVIJAYAM
 
ऊर्णासनाथायत फालपट्टमुन्निद्रपद्मच्छददीर्घनेत्रम् ।
 
ताम्राघरोष्ठं समतुङ्गनासं मुग्धस्मिताङ्गं मुखमुद्रहन्तम् ॥ ३० ॥
 
(षड्भिः कुलकम् ।)
 
अव्याजसौन्दर्यगुणाभिरामं कुमारमालोकयतश्चिराय ।
नृपस्य निष्पन्ददृशो मुहूर्तमानन्द बाप्पोऽभवदन्तरायः ॥ ३१ ॥
 
आश्लिप्यतस्तस्य दृशा तनुजमन्तः प्रहर्षेण विजृम्भितेन ।
प्रायः प्रणुनैर्बहिरङ्गकेभ्यः प्रादुर्बभूबे पुलकप्ररोहैः ॥ ३२ ॥
 
ततः प्रतीतेऽह्नि पुरोहितेन नरेन्द्रसूनुः कृतजातकर्मा ।
समिद्धतेजाः समतामयासीन्मन्त्रप्रणीतेन मखानलेन ॥ ३३
 
आकम्पयिष्यत्ययमेकवीरः संग्रामरङ्गे सकलानररातीन् ।
इत्येव निश्चित्य स दीर्घदर्शी नाम्ना सुतं कम्पन इत्यकार्षीत् ॥ ३४ ॥
 
धात्रीभिराप्ताभिरमुं कुमारमवर्धयद् भूपतिरादरेण ।
यज्वा यथाज्याहुतिर्मिहुताशं सस्यं यथा वृष्टिभिरम्बुवाहः ॥ ३५ ॥
 
क्रमेण धात्रीजनशिक्षितानि वचांसि यातानि च मन्थराणि ।
स्वत्पदान्यस्य घराधिनाथो निशम्य दृष्टा च स निर्वृतोऽभूत् ॥ ३६ ॥
 
तदाननं तस्य सुगन्धि जिघ्रन्नालक्ष्यदन्ताङ्कुरदर्शनीयम् ।
न तृतिमासादयति स्म राजा नवोदयं हंस इवारविन्दम् ॥ ३७ ॥
 
तथा न कर्पूरभरैर्ने हारैर्ने चन्दनैर्नाप्यमृतांशुपादैः ।
यथाभवन्निर्वृतमस्य गात्रं सुताङ्गसंस्पर्शभुवा सुखेन ॥ ३८ ॥