This page has been fully proofread once and needs a second look.

L
 
अथ द्वितीयः सर्गः ।
 

 
अथास्य वंशप्रतिरोहचीबीजं महीभुजो गर्भमधत्त देवी ।

<error>
जगत्रयोद्भूतिनिदानभृभूतं</error><fix>जगत्त्रयोद्भूतिनिदानभूतं</fix> तेजो विधातुः प्रथमेव सृष्टिः ॥ १ ॥
 

 
मुखेन तन्वी शरपाण्डरेण विमुक्तरत्नाभरणा विरेजे ।
वि

विलू
नराजीववना दिनान्ते छायाशशाङ्केन शरन्नदीव ॥ २ ॥
 

 
गर्भस्थितस्येव शिशोर्विधातुतुं वसुन्धरामण्डलभार शिक्षाम् ।

अरोचयत् पार्थिवधर्मपत्नी मन्ये मृदा स्वादरसानुबन्धम् ॥ ३ ॥
 

 
अनन्यसामान्यभुजापदानमुत्पत्स्यमानं तनयं नृपस्य ।

अनारतं वीररसानुबन्धं न्यवेदयन् दौहृदमेव देव्याः ॥ ४ ॥
 

 
सा तुङ्गभद्रां सविधे वहन्तीं सुभ्रूरनादृत्य सुखावगाहाम् ।

विहर्तुमैच्छन्निज सैन्य नागैस्तरङ्गिते वारिणि ताम्रपर्ण्याः ॥ ५ ॥
 

 
अपारयन्ती <flag>चरितैणशाचंवं</flag> क्रीडाच लोपान्तमपि प्रयातुम् ।

आखेटरागःगादधिरोढुमैच्छन्माद्यन्मृगेन्द्रान् मलयाद्रिकूटान् ॥ ६ ॥
 

 
सा दैत्यनाथप्रथनाय पूर्वं <flag>विष्णोरस्तात्कृत पौरुषस्य
</flag> ।
आकर्णयन्ती कुहनाप्रपञ्चादासी.... .... ....॥ ७॥
 

 
पृथ्वी रथः सारथिरब्जसूतिः शेषेण सज्यं धनुरद्विरिराजः ।

शरश्च शौरिः किल हन्त लक्ष्यं त्रयं पुग़रामित्यहसत् पुरारिम् ॥ ८ ॥
 

 
क्रमाज्जहद्भिः क्रशिमानमङ्गैर्मुखेन मुग्धालसलोचनेन ।

मध्येन च त्यक्तलित्रयेण नरेश्वरं नन्दयति स्म राज्ञी ॥ ९ ॥