This page has not been fully proofread.

MADHURAVIJAYA M
 
यस्याङ्घ्रिपीठसंघर्षरेखालाञ्छितमौल्यः ।
आशास्वरिनृपा एव जयस्तम्भतया स्थिताः ॥ ३८ ॥
 
यत्प्रतापानलज्वालामालाकबलिता इव ।
कीर्तयः शत्रुभूपानामासन् मलिनमूर्तयः ॥ ३९ ॥
 
बद्धाः सभाङ्गणे यस्य भान्ति स्म जयसिन्धुराः ।
बन्दीकृता इवाम्भोदा जैत्रयात्रानिरोधिनः ॥ ४० ॥
 
यस्य सेनातुरङ्गाणां खुरैरुत्थापितं रजः ।
अकाण्डे राहुसन्देहं मार्ताण्डस्योदपादयत् ॥ ४१ ॥
यद्विभूतिस्तुतौ स्वल्पा लक्ष्मीर्यक्षामरेशयोः ।
दूरे दुर्योधनादीनां संपत्सादृश्यकल्पना ॥ ४२ ॥
 
तस्यासीद् विजया नाम विजयार्जितसंपदः ।
राजधानी बुधैः लाच्या शक्रस्येवामरावती ॥ ४३
 
सुरलोकान्त संक्रान्तस्वर्णदीमत्सरादिव ।
परिखाकारतां यान्त्या परीता तुङ्गभद्रया ॥ ४४ ॥
 
लक्ष्मीलतालवालेन क्ष्मावधूनाभिशोभिना ।
चक्राचलप्रकारेण प्राकारेण परिष्कृता ॥ ४५ ॥
 
स्फुरन्मणिप्रभाहूतपुरुहूतशरासनैः ।
सुमेरुश्शृङ्गसंकाशैर्गोपुरैरुपशोभिता ॥ ४६ ॥
 
उत्फुल्लचम्पकाशोकनागकेसरकेसरैः ।
वसन्तवासभवनैरारामैरभितो वृता ॥ ४७ ॥
 
77