This page has not been fully proofread.

76
 
MADHURĀVIJAYAM
 
तिग्मांशोरपि तेजस्वी शीतांशोरपि शीतलः ।
सागरादपि गम्भीरः सुमेरोरपि यः स्थिरः ॥ २८ ॥
 
विवेकमेव सचिवं धनुरेव वरूथिनीम् ।
बाहुमेव रणोत्साहे यः सहायममन्यत ॥ २९ ॥
 
जिष्णुना भुवनेशेन श्रीदेन समवर्तिना ।
सान्निध्यं लोकपालानां धरणौ येन दर्शितम् ॥ ३० ॥
 
हृदये चन्दनालेपैः कर्णे मौक्तिककुण्डलैः ।
सतां मुखे च कर्पूरैर्यस्याभावि यशोभरैः ॥ ३१ ॥
 
विरोधिवाहिनीनाथविक्षोभणपटीयसा ।
भुजेन भूभृता यस्य प्राप्ता कीर्तिमयी सुधा ।॥ ३२ ॥
 
यस्य कीर्त्या प्रसर्पन्त्या गुणकर्पूरशालिनः ।
जगदण्डकरण्डस्य क्षौमकञ्चुलिकायितम् ॥ ३३ ॥
 
परिपन्थिनृपप्राणपवनाहारदारुणः ।
 
असृजद् भुजगो यस्य कृपाणः कीर्तिकञ्चुकम् ॥ ३४ ॥
 
यदीयो दक्षिणः पाणिः कृपाणीग्रहणच्छलात् ।
अशिक्षत विपक्षश्रीवेणीकर्षणकौशलम् ॥ ३५ ॥
 
लक्ष्मीश्चिराजगद्रक्षाजागरूकमुपेत्य यम् ।
योगनिद्रा जडं विष्णुं कदाचिदपि नास्मरत् ॥ ३६ ॥
 
कलिकालमहाधर्मप्लष्टो धर्ममहीरुहः ।
यस्य दानाम्बुसेकेन पुनरङ्कुरितोऽभवत् ॥ २७ ॥