This page has been fully proofread once and needs a second look.

MADHURAVIJAYAM
 
प्रबन्धमीषन्मात्रोऽपि दोषो नयति दृप्दूष्यताम् ।

कालागरुद्रवभरं शुक्तिक्षारकणो यथा ॥ १८ ॥
 

 
निर्दोषाप्यगुणा वाणी न विद्वज्जनरञ्जिनी ।

पतिव्रताप्यरूपा स्त्री परिणेत्रे न रोचते ॥ १९ ॥
 

 
गुणं विहाय काव्येषु <fix>दुष्टो</fix><error>दुष्ठो</error> दोषं गवेषते ।

वनेषु त्यक्तमाकन्दः काको निम्बमपेक्षते ॥ २० ॥
 

 
चौर्यार्जितेन काव्येन वियत् दीव्यति दुर्जनः ।

आहार्यरागो न चिरं रुचिरः कृत्रिमोपलः ॥ <fix>२२ ॥
 
</fix><error>१२</error> ॥
 
तार्किका बहवः सन्ति शाब्दिकाश्च सहस्रशः ।
बि

वि
रलाः कवयो लोके सरलालापपेशलाः ॥ २२ ॥
 

 
करोति कीर्तिमर्थाय कल्पते हन्ति दुष्कृतम् ।

उन्मीलयति चाहाह्लादं किं न सूते कवेः कृतिः ॥ २३ ॥
 

 
न प्रार्थनीयः सत्काव्यश्रुत्यै सहृदयो जनः ।

स्वादुपुष्परसास्वादे कः प्रेरयति षट्पदम् ॥ २४ ॥
 

 
तन्मदीयमिदं काव्यं विबुधाः श्रोतुमर्हथ ।

मधुराविजयं नाम चरितं कम्पभूपतेः ॥ २५ ॥
 

 
आसीत् समस्तसामन्तमस्तकन्यस्तशासनः ।

बुक्कराज इति ख्यातो राजा हरिहरानुजः ॥ २६ ॥
 

 
यः शेष इव नागानां नगानां हिमवानिव ।

दैत्यारिरिव देवानां प्रथमः पृथिवीभुजाम् ॥ २७ ॥
 
75