This page has not been fully proofread.

74
 
MADHURAVIJAYAM
 
वाणीपाणिपरामृष्टवीणानिकाणहारिणीम् ।
भावयन्ति कथं वान्ये भट्टबाणस्य भारतीम् ॥ ८ ॥
 
विमव्यक्तसौरभ्या भारती भारवेः कवेः ।
धत्ते बकुलमालेव विदग्धानां चमक्रियाम् ॥ ९ ॥
 
आचार्यदण्डिनो वाचामाचान्तामृतसंपदाम् ।
विकासो वेधसः पत्न्या विलासमणिदर्पणः ॥ १० ॥
सा कापि सुरभिः शङ्के भवभूतेः सरस्वती ।
कर्णेषु लब्धवर्णानां सूते सुखमयीं सुधाम् ॥ ११ ॥
 
मन्दारमञ्जरीस्यन्दि मकरन्दरसाब्धयः ।
 
कस्य नाह्वादनायालं कर्णामृतकवेगिरः ॥ १२ ॥
 
तिक्कयस्य कवेः सूक्तिः कौमुदीव कलानिधेः ।
सतृष्णैः कविभिः स्वैरं चको रैरिव सेव्यते ॥ १३ ॥
 
चतुस्सप्ततिकाव्योक्तिव्यक्तवैदुप्यसंपदे ।
अगस्त्याय जगत्यस्मिन् स्पृहयेत् को न कोविदः ॥ १४ ॥
 
स्तुमस्तमपरं व्यासं गङ्गाधर महाकविम् ।
नाटकच्छद्मना दृष्टां यश्चक्रे भारत कथाम् ॥ १५ ॥
 
चिरं स विजयीभूयात् विश्वनाथः कवीश्वरः ।
यस्य प्रसादात् सार्वज्ञ्यं समिन्धे मादृशेष्वपि ॥ १६ ॥
 
क्वचिदर्थः कचिच्छब्दः क्वचिद् भावः कचिद् रसः ।
यत्रेते सन्ति सर्वेऽपि स निबन्धो न लभ्यते ॥ १७ ॥