2023-02-16 06:27:26 by ambuda-bot
This page has not been fully proofread.
  
  
  
  श्रीललितासहस्रनामस्तोत्रम्
  
  
  
सुवासिन्य चैनप्रीताऽऽशोभना शुद्धमानसा ।
विन्दुतर्पणसन्तुष्टा पूर्वजा त्रिपुराम्बिका ॥
दशमुद्रा समाराध्या त्रिपुराश्रीवशङ्करी ।
ज्ञानमुद्रा ज्ञानगम्ना ज्ञानज्ञेयस्वरूपिणी ॥
योनिमुद्रा त्रिखण्डेशी त्रिगुणाऽम्बा त्रिकोणगा ।
अनघाऽद्भुतचारित्रा वाञ्छितार्थप्रदायिनी ॥
   
  
  
  
अभ्यासातिशयज्ञाता पडघ्वातीतरूपिणी ।
अव्याजकरुणामूर्तिरज्ञानध्वान्तदीपिका ॥
बाबालगोपविदिता सर्वानुलइयशासना।
श्रीचक्रराजनिलया श्रीमत्तिपुरसुन्दरी ॥
श्रीशिवा शिवशक्त्यैक्यरूपिणी ललिताम्बिका ।
एवं श्रीललितादेव्या नाम्नां साइतकं जगुः ॥
   
  
  
  
5
   
  
  
  
65
   
  
  
  
९७६
   
  
  
  
९८१
   
  
  
  
९८९
   
  
  
  
९९३
   
  
  
  
९९७
   
  
  
  
१०००
   
  
  
  
  
सुवासिन्य चैनप्रीताऽऽशोभना शुद्धमानसा ।
विन्दुतर्पणसन्तुष्टा पूर्वजा त्रिपुराम्बिका ॥
दशमुद्रा समाराध्या त्रिपुराश्रीवशङ्करी ।
ज्ञानमुद्रा ज्ञानगम्ना ज्ञानज्ञेयस्वरूपिणी ॥
योनिमुद्रा त्रिखण्डेशी त्रिगुणाऽम्बा त्रिकोणगा ।
अनघाऽद्भुतचारित्रा वाञ्छितार्थप्रदायिनी ॥
अभ्यासातिशयज्ञाता पडघ्वातीतरूपिणी ।
अव्याजकरुणामूर्तिरज्ञानध्वान्तदीपिका ॥
बाबालगोपविदिता सर्वानुलइयशासना।
श्रीचक्रराजनिलया श्रीमत्तिपुरसुन्दरी ॥
श्रीशिवा शिवशक्त्यैक्यरूपिणी ललिताम्बिका ।
एवं श्रीललितादेव्या नाम्नां साइतकं जगुः ॥
5
65
९७६
९८१
९८९
९९३
९९७
१०००