This page has not been fully proofread.

श्रीललितासहस्रनामस्तोत्रम्
 
छन्दःसारा शास्त्रसारा मन्त्रसारा तलोदरी ।
उदारकीर्तिरुद्दा मवैभवा वर्णरूपिणी ॥
जन्ममृत्युजराततजनविश्रान्तिदायिनी ।
सर्वोपनिषदुदुघुष्टा शान्त्यतीतकलात्मिका ॥
गम्भीरा गगनान्तःस्था गर्विता गानलोलुपा ।
कल्पनारहिता काष्ठाऽकान्ता कान्तार्धविग्रहा ॥
 
कार्यकारण निर्मुक्ता काम केलितरङ्गिता ।
कनस्कनकताटका लीलाविग्रहधारिणी ॥
बजा क्षयविनिर्मुक्ता मुग्धा क्षिप्रप्रसादिनी ।
अन्तर्मुखसमाराध्या वहिर्मुखसुदुर्लभा ॥
नयी त्रिवर्गनिलया त्रिस्था त्रिपुरमालिनी ।
निरामया निरालम्बा स्वात्मारामा सुधासृतिः ॥
 
संसारपकनिर्मग्र समुद्धरणपण्डिता ।
यज्ञप्रिया यज्ञकर्त्री यजमानस्वरूपिणी ॥
धर्माधारा घनाध्यक्षा धनधान्यविवर्धिनी ।
विप्रप्रिया विप्ररूपा विश्वम्रमणकारिणी ॥
विश्वग्रासा विद्रमाभा वैष्णवी विष्णुरूपिणी ।
अयोनियनिनिलया कूटस्था कुलरूपिणी ॥
वीरगोष्ठीप्रिया वीरा नैष्कर्म्या नादरूपिणी ।
विज्ञानकलना कल्या विदग्धा बैन्दवासना ॥
 
63
 
८५०
 
८५३
 
८६१
 
८६५
 
८७१
 
८७९
 
८८३
 
८८९
 
८९०