This page has not been fully proofread.

श्रीललितासहस्रनामस्तोत्रन्
 
आत्मविद्या महाविद्या श्रीविद्या कामसेविता ।
श्रीपोडशाक्षरीविद्या त्रिकूटा कामकोटिका ॥
कटाक्षकिकरी मूतकमलाकोटिसेविता ।
शिरःस्थिता चन्द्रनिमा मालस्थेन्द्रधनुःप्रमा ॥
 
हृदयस्था रविप्रख्या त्रिकोणान्तरदीपिका ।
दाक्षायणी दैत्यहन्त्री दक्षयज्ञविनाशिनी ॥
दरान्दोलितदीर्घाक्षी दरहासोज्ज्वलन्मुखी ।
गुरुमूर्तिर्गुणनिधिर्गौमाता गुहजन्मभूः ॥
देवेशी दण्डनीतिस्था दहराकाशरूपिणी ।
प्रतिपन्मुख्य कान्ततिथिमण्डलपूजिता ॥
कलात्मिका कलानाथा काव्यालापविनोदिनी ।
सचामररमावाणीसव्यदक्षिण सेविता ॥
आदिशक्तिरमेयात्मा परमा पावनाकृतिः ।
अनेककोटिमा । ण्डजननी दिव्यविग्रहा ॥
लीड्कारी केवला गुह्या कैवल्यपददायिनी ।
त्रिपुरा त्रिजगद्वन्द्या त्रिमूर्तिखिदशेश्वरी ॥
त्र्यक्षरी दिव्यगन्धाढ्या सिन्दूरतिलकाश्चिता ।
उमा शैलेन्द्रतनया गौरी गन्धर्वसेविता ॥
विश्वगर्भा स्वर्णगर्भाडवरदा वागधीश्वरी ।
ध्यानगम्याऽपरिच्छेद्या ज्ञानदा ज्ञानविग्रहा ॥
 
59
 
५८९
 
५९४
 
६००
 
६०६
 
६१०
 
६१४
 
६२१
 
६२९
 
६४४