This page has not been fully proofread.

श्रीललितासहस्रनामस्तोत्रम्
 
विशुद्धचक्र निलयाऽऽरक्तवर्णा त्रिलोचना ।
खट्वाङ्गादिप्रहरणा वदनैकसमन्विता ॥
 
पायसान्नप्रिया स्वक्स्था पशुलोकमयङ्करी ।
अमृतादिमहाशक्तिसंवृता डाकिनीश्वरी ॥
अनाहताब्जनिलया श्यामामा वदनद्वया ।
दंष्ट्रोज्ज्वलाऽक्षमालादिधरा रुधिरसंस्थिता ॥
 
कालरात्र्यादिशक्त्यौघवृता स्निग्धौदनप्रिया ।
 
महावीरेन्द्रवरदा राकिण्यम्वास्वरूपिणी ॥
मणिपूरा जनिलया वदनत्रयसंयुता ।
वज्रादिकायुधोपेता डामर्यादिभिरावृता ॥
रक्तवर्णा मांसनिष्ठा गुडान्नप्रीतमानसा ।
समस्तमक्तसुखदा लाकिन्यम्वास्वरूपिणी ॥
 
स्वाधिष्ठानाम्बुजगता चतुर्वपत्र मनोहरा ।
शूलाद्यायुधसम्पन्ना पीतवर्णाऽतिगर्विता ॥
 
मेदोनिष्ठा मधुप्रीता चन्दिन्यादिसमान्विता ।
दध्यन्नासक्तहृदया काकिनीरूपधारिणी ॥
मूलाधाराम्बुजारूढा पञ्चवक्त्राऽस्थिसंस्थिता ।
अकुशादिप्रहरणा वरदादिनिषेविता ॥
 
मुद्रौदनासक्तचित्ता साकिन्यम्यास्वरूपिणी ।
 
आज्ञाचक्राब्जनिलया शुक्लवर्णा पडानना ॥
 
57
 
४७९
 
४८४
 
४९०
 
४९४
 
४९८
 
५०३
 
५०८
 
५१३
 
५१८
 
५२३