This page has not been fully proofread.

श्रीललितासहस्रनामस्तोत्रम्
 
भक्तिमत्कल्पलतिका पशुपाशविमोचिनी ।
संहताशेपपापण्डा सदाचारप्रवर्तिका ॥
 
तापत्रयान्झिसन्तप्त समाहादनचन्द्रिका ।
तरुणी तापसाराध्या तनुमध्या तमोऽपहा ॥
चितिस्तत्पदलक्ष्यार्थी चिदेकर सरूपिणी ।
स्वात्मानन्दलवीभूतब्रह्याद्यानन्दसन्ततिः ॥
परा प्रत्यञ्चितीरूपा पश्यन्ती परदेवता ।
मध्यमा वैखरीरूपा भक्तमानसहंसिका ॥
कामेश्वरप्राणनाडी कृतज्ञा कामपूजिता ।
शृङ्गाररस सम्पूर्णा जया जालन्धरस्थिता ॥
 
ओड्याणपीठनिलया बिन्दुमण्डलवासिनी ।
रहोयागक्रमाराध्या रहस्तर्पणतर्पिता ॥
 
सद्यः प्रसादिनी विश्वसाक्षिणी साक्षिवर्जिता ।
पडङ्गदेवतायुक्ता पाड्गुण्यपरिपूरिता ॥
नित्यक्लिन्ना निरुपमा निर्वाण सुखदायिनी ।
नित्यापोडशिकारूपा श्रीकण्ठार्धशरीरिणी ॥
 
प्रभावती प्रभारूपा प्रसिद्धा परमेश्वरी ।
मूलप्रकृतिरव्यक्ता व्यक्ताव्यक्तस्वरूपिणी ॥
 
व्यापिनी विविधाकारा विद्याऽविद्यास्वरूपिणी ।
 
महाकामेशनयनकुमुदाह्लादकौमुदी ॥
 
55
 
३५६
 
३६१
 
३६५
 
३७२
 
३७८
 
३८२
 
३८७
 
३९२
 
३९९
 
४०३