This page has not been fully proofread.

50
 
श्रीललितासहस्रनामस्तोत्रम्
 

 

 
भण्डसैन्यवधोयुक्तशक्तिविक्रमहर्षिता
नित्यापराकमाटोपनिरीक्षणसमुत्सुका
भण्डपुत्रवधोयुक्तवाला विक्रमनन्दिता ।
मन्त्रिण्यम्याविरचितविषङ्गवतोपिता ॥
विशुक्र प्राणहरण वाराही वीर्यनन्दिता ।
कामेश्वरमुखालोककल्पितश्रीगणेश्वरा ॥
 
महागणेशनिर्मिन्नविघ्नयन्त्रप्रहर्षिता ।
मण्डासुरेन्द्रनिर्मुक्तशस्त्र प्रत्य स्त्रवर्पिणी ॥
 


 
७३
 
कराङ्गुलिनखोत्पन्ननारायणदशाकृतिः
महापाशुपतास्त्राग्निनिर्दग्धासुरसैनिका
कामेश्वरात्र निर्दग्धस मण्डासुरशून्यका ।
ब्रह्मोपेन्द्र महेन्द्रादिदेव संस्तुतवैभवा ॥
हरनेत्रासिन्दग्धकामसंजीवनौषधिः ।
श्रीमद्वाग्मव कूटैक स्वरूपमुखपङ्कजा ।
कण्ठाघः कटिपर्यन्त मध्य फूटस्वरूपिणी ।
शक्ति कूटैकता पन्नकट्यघोमागधारिणी ॥
मूलमन्त्रात्मिका मूलकूटत्रयकलेवरा ।
कुलामृतैकरसिका कुलसंकेतपालिनी ॥
कुलाद्गना कुलान्तःस्था कौलिनी कुलयोगिनी ।
अकुला समयान्तःस्था समयाचारतत्परा ॥
 
७५
 
3० ७७
 
७९
 
८१
 
८३
 
८५
 
८७
 
९८