This page has not been fully proofread.

श्रीललितासहस्रनामस्तोत्रम्
 
इन्द्रगोपपरिक्षिसरमरतॄणामजद्दिका ।
गूढगुल्फा कूर्मपृष्ठजयिष्णुप्रपदान्त्रिता ॥
 
नखदीधितिसंछन्ननमज्जनतमोगुणा ।
पदद्वय प्रभाजालपराकृतसरोरुहा ॥
शिखान मणिमञ्जीरमण्डितश्रीपदाम्बुजा ।
मरालीमन्दगमना महालावण्यशेवधिः ॥
 
सर्वारुणाऽनवद्यागी सर्वाभरणभूपिता ।
शिवकामेश्वराङ्कस्था शिवा स्वाधीनवल्लमा ॥
सुमे रुमध्यशृङ्गस्था श्रीमन्नगरनायिका ।
चिन्तामणिगृहान्तःस्था पथब्रह्मासनस्थिता ॥
 
महापद्माटवीसंस्था कदम्बवनवासिनी ।
सुधासागरमध्यस्था कामाक्षी कामदायिनी ॥
 
देवर्पिगणसङ्घातस्तूयमानात्मवैभवा ।
भण्डासुरवधोयुक्त शक्तिसेनासमन्विता ॥
 
सम्पत्करीसमा रूढसिन्धुरज सेविता ।
अश्वारूढाधिष्ठिताश्च कोटिकोटिमिरावृता ॥
चकराजरथा रूढसर्वायुषपरिष्कृता ।
गेयचक्ररथारूढ मन्त्रिणीपरिसेविता ॥
 
किरिचक्ररथारूढदण्डनाथापुरस्कृता ।
ज्वालामालिनिकाक्षिप्तवह्निप्राकारमध्यगा ॥
 
4
 
49
 
४३
 
४५
 
४८ 20
 
५४
 
५८
 
६५
 
६९
 
७१