This page has not been fully proofread.

48
 
श्रीललितासहस्रनामस्तोत्रम्
 
कदम्बमञ्जरीक्ऌप्तकर्णपूरमनोहरा ।
ताटङ्कयुगलीभूततपनो डुपमण्डला ।
पद्मरागशिलादर्शपरिमाविकपोलभूः ।
नव विद्रुमबिम्बश्रीन्यक्कारिदशनच्छदा
शुद्धविद्याङ्कुराकारद्विजपङ्किद्वयोज्ज्वला ।
कर्पूरवीटिकामोद समाकर्पद्दिगन्तरा ॥
 

 
निजसल्लापमाधुर्यविनिर्भसितकच्छपी ।
 
मन्दस्मितप्रभापूरमजत्कामेशमानसा ॥
 
अनाकलितसादृश्य चुबुक श्रीविराजिता ।
कामेशबद्धमाङ्गल्यसूत्रशोभितकन्धरा ॥
कनकाङ्कद केयूरकमनीयभुजान्विता ।
रत्नग्रैवेय चिन्ताकलोलमुक्ताफलान्विता ॥
कामेश्वरप्रेमरत्नमणिप्रतिपणस्तनी ।
नाम्यालवालरोमालिलता फलकुचद्वयी ॥
 
लक्ष्यरोमलताघारतासमुन्नेयमध्यमा
स्तनमारदलन्मध्य पट्टयन्धवलित्रया ॥
अरुणारुण कौसुम्भवमास्वत्कटीतटी ।
रत्नकिङ्किणिकारम्यरशनादामभूपिता ॥
कामेशज्ञात सौभाग्य मार्दवोरुद्वयान्विता ।
माणिक्यमकुटाकारजानुद्वय विराजिता ॥
 
२२
 
२४
 
To २६
 
२८
 
३०
 
३२
 
३४
 
३६
 
४०