This page has not been fully proofread.

श्रीललितासहस्रनामस्तोत्रम्
सफुड्कुमविलेपना मलिकचुम्बिकस्तूरिकां
समन्दहसितेक्षणां सशरचापपाशाङ्कुशाम् ।
अशेषजनमोहिनीमरुणमाल्यभूषाम्बरां
जपाकुसुमभासुरां जपविधौ स्मरेदम्बिकाम् ॥1
 
अथ पञ्चपूजा - लं पृथिव्यात्मने गन्धं समर्पयामि । हूं
आकाशात्मने पुष्पाणि समर्पयामि । यं वाय्वात्मने धूपमाघ्रापयामि ।
रं अन्यात्मने दीप सन्दर्शयामि । वं अमृवात्मने अमृतं महानैवेद्यं
निवेदयामि । सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥
 
1
 
viii
 
1. "अरुणाम्" इत्यार "म" इत्येतत्सर्यन्ताः श्लोकाः
कचिमुद्रिते पुस्तके दृश्यन्ते । नरमादिहापि ते मुद्रिताः ॥