This page has not been fully proofread.

11
 
श्रीललितासहस्रनामस्तोत्र पूर्वभाग
 
तत्र मे सशयो जातो हयग्रीव दयानिधे ।
 
कि या त्वया विस्मृत तज्ज्ञात्वा वा समुपेक्षितम् ॥ ९ ॥
 
मम वा योग्यता नास्ति श्रोतु नामसहस्रकम् ।
किमर्थं भवता नोत्त तन मे कारण वद् ॥ १० ॥
 
सृत उवाच-
इति पृष्ट हयग्रीवो मुनिना कुम्भजन्मना ।
प्रहृष्टो वचत प्राह तापस घुम्भसम्भवम् ॥ ११ ॥
 
लोपामुद्रापते ऽगस्त्य सावधानमना श्रृणु।
नाम्ना सहस्र यन्नोक्त कारण तद्वदामि ते ॥ १२ ॥
 
रहस्यमिति मत्वाह नोक्तनास्ते न चान्यथा ।
पुनश्च पृच्छते भक्त्या तस्मात्तत्ते वदाम्यहम् ॥ १३ ॥
ब्रूयाच्छिप्याय भक्ताय रहस्यमपि देशिक ।
भवता न प्रदेय स्याद्भक्ताय कदाचन ॥ १४ ॥
 
न शठाय न दुष्टाय नाविश्वासाय कहिं चित् ।
श्रीमातृभक्तियुक्ताय श्रीविद्याराजवेदिने ॥ १५ ॥
उपासकाय शुद्धाय देय नामसहस्रकम् ।
यानि नामसहस्राणि सद्य सिद्धिप्रदानि वे ॥ १६ ॥
तन्त्रेषु ललितादेव्यास्तेषु मुख्यमिद मुने ।
श्रीविद्यैव तु मन्त्राणा तन कार्यथा परा ॥ १७ ॥