This page has not been fully proofread.

श्रीललितासहस्रनामस्तोत्रे
 
अपठन्नामसाहस्रं गीणयेयो महेश्वरीम् ।
 
स चक्षुषा विना रूपं पश्येदेव विमूढधीः ॥ ७३ ॥
रहस्यनामसाहस्रं त्यक्त्वा यः सिद्धिकामुकः ।
स भोजनं विना नूनं क्षुनिवृत्तिमभीप्सति ॥ ७४
यो भक्तो ललितादेव्याः स नित्यं कीर्तयेदिदम् ।
नान्यथा प्रीयते देवी करूपकोटिशतैरपि ।
तस्मात्रहस्यनामानि श्रीमातुः मयतः पठेत् ॥ ७५ ॥
इति ते कथितं स्तोत्रं रहस्यं कुम्भसम्भव ।
नाविद्यावेदिने त्र्यानाभक्ताय कदाचन ॥ ७६ ॥
यथैव गोप्या श्रीविद्या तथा गोप्यमिदं मुने ।
पशुतुल्येषु न ब्रूयाजनेषु खोत्रमुत्तमम् ॥ ७७ ॥
यो ददाति विमूढात्मा श्रीविद्यारहिताय तु ।
तस्मै फुप्यन्ति योगिन्यः सोऽनर्थः सुमहान् रमृतः ।
रहस्यनामसाहस्रं तस्मात् संगोपयेदिदम् ॥ ७८ ॥
स्वतन्त्रेण मया नोक्तं तवापि कलशोद्भव ।
ललिता प्रेरणादेव मयोक्तं रखोत्रमुत्तमम् ॥ ७९ ॥
कीर्तनीयमिदं भवत्या कुम्भयोने निरन्तरम् ।
तेन तुष्टा महादेवी तवाभीष्टं प्रदास्यति ॥ ८० ॥
श्रीसूत उवाच -
 
इत्युक्त्वा श्रीहयप्रोयो ध्यात्वा श्रीललिताम्विकाम् ।
आनन्दमग्नहृदयः सद्यः पुलकितोऽभवत् ॥ ८१ ॥
॥ इति श्रीब्रह्माण्डपुराणे उत्तरखण्डे श्रीहयग्रीवागत्यसंवा दे
श्रीललितारहस्यनामसाहस्रफलनिरूपणं नाम फलश्रुतिः सम्पूर्ण ॥
 
156