This page has not been fully proofread.

फलश्रुतिः
 
श्रीमन्त्रराजं यो वेत्ति श्रीचक्रं यः समर्चति ।
यः कीर्तयति नामानि तं सत्पानं विदुर्बुधाः ।
तस्मै देयं प्रयत्नेन श्रीदेवीप्रीतिमिच्छता ॥ ४२ ॥
न कीर्तयति नामानि मन्त्रराजं न वेत्ति यः ।
पशुतुल्यः स विज्ञेयस्तरमै दत्तं निरर्थकम् ॥ ४३ ॥
परीक्ष्य विद्याविदुपस्तेभ्यो दद्याद्विचक्षणः ।
श्रीमन्त्रराजसदृशो यथा मन्त्रो न विद्यते ॥ ४४ ॥
देवता ललितातुल्या यथा नास्ति घटोद्भव ।
रहस्यनामसाहस्रतुल्या नारित तथा स्तुतिः ॥ ४५
लिखित्या पुस्तके यस्तु नामसाहस्रमुत्तमम् ।
समर्चचेत् सदा भक्त्या तस्य तुष्यति सुन्दरी ॥ ४६ ॥
 
बहुना किमुक्तेन शृणु त्वं कुम्भसम्भव ।
नानेन सदृश स्तोत्रं सर्वतन्त्रेषु दृश्यते ।
तस्मादुपासको नित्यं कीर्तयेदिदमादरात् ॥ ४७ ॥
एभिर्नामसहस्रैस्तु श्रीचक्रं योऽर्चयेत् सकृत् ।
पर्वा तुलसीपुष्पैः कल्हारैर्वा कदम्य ॥ ४ ॥
चम्पकैर्जातिकुसुमैर्मल्लिकाकरवीरकैः ।
उत्पत्विपत्रे फुन्दकेसरपाटले: ॥ ४९ ॥
अन्यैः सुगन्धिक्कुसुमैः केतकीमाधवीमुखैः ।
तस्य पुण्यफलं वक्तुं न शक्नोति महेश्वरः ॥ ५० ॥
सा वेत्ति ललितादेवी स्वचक्रार्चनजं फलम् ।
अन्ये कथं विज्ञानीयुर्ब्रह्माद्याः स्वल्पमेधसः ॥ ५१ ॥
 
153