This page has not been fully proofread.

॥ फलश्रुतिः ॥
इत्येतन्नामसाहस्रं कथितं ते घटोद्भव ।
रहस्यानां रहस्यं च ललिताप्रीतिदायकम् ॥ १ ॥
अनेन सहयं स्तोत्रं न भूतं न भविष्यति ।
सर्वरोगमनं सर्वसम्पत्प्रवर्धनम् ॥ २ ॥
सर्वापमृत्युशमनं कालमृत्युनिवारणम् ।
सर्वज्वरार्तिशमनं दीर्घायुष्यप्रदायकम् ॥ ३ ॥
पुत्रप्रदमपुत्राणां पुरुषार्थप्रदायकम् ।
इदं विशेषाच्छ्रीदेव्याः स्तोत्रं प्रीतिविधायकम् ।
जपेन्नित्यं प्रयत्नेन लहितोपास्तितत्परः ॥ ४ ॥
प्रातः स्नात्वा विधानेन सन्ध्याकर्म समाप्य च ।
पूजागृहं ततो गत्वा चक्रराजं समर्चयेत् ॥ ५ ॥
विद्यां जपेत् सहस्रं वा त्रिशतं शतमेव वा ।
रहस्यनामसाहस्रमिदं पश्चात् पठेन्नरः ॥ ६ ॥
 
जन्ममध्ये सकृञ्चापि य एवं पठते सुधीः ।
तस्य पुण्यफलं वक्ष्ये शृणु त्वं कुम्भसम्भव ॥ ७ ॥
गङ्गादिसर्वतीर्येषु यः स्नायात् फोटिजन्मसु ।
कोटिलिङ्गप्रतिष्टां च यः कुर्यादविमुक्तके ॥ ८ ॥
फुरुक्षेत्रे तु यो दधात् फोटिवारं रविग्रहे ।
कोटि सौवर्णभाराणां श्रोत्रियेषु द्विजन्मसु ॥ ९ ॥
यः कोटिं हयमेधानामाहरेद्राङ्गरोधसि ।
आचरेत् कूपकोटीर्यो निर्जले मरुभूतले ॥ १० ॥
 
11
 
.