This page has not been fully proofread.

॥ श्रीः ॥
 
॥ श्रीललितासहस्रनामावलिः ॥
 
नमः
 
ओं श्रीमात्रे
" श्रीमहारापै
श्रीमसिहासनेश्वर्यै
 
चिदग्निकुण्डसम्भूतायै
 
देवकार्यसमुद्यतायै
 
उद्यद्भानुसहस्राभायै
 
चतुर्थासमन्वितायै
रागस्वरूपपाशाट्यायै
क्रोधाकाकशोज्ज्वलायै
मनोरूपेक्षुकोदण्डायै १०
 
पञ्चतन्मात्र सायकायै
 
निजारुण प्रमापूरमअ-
ह्याण्डमण्डलायै
 
चम्पकाशोकपुन्नागसौग
 
न्धिकलसत्कचायै
 
कुरुविन्दमणिश्रेणी-
कनत्कोटीरमण्डितायै
 
अष्टमीचन्द्रविम्राजदलि-
कस्थल शोभितायै
मुखचन्द्रकलङ्काभमृगनाभि-
विशेषका यै
 
वदनस्मरमाङ्गल्यगृह-
तोरण चिलिकायै
वक्त्रलक्ष्मीपरीवाहचल-
मनामलोचनायै
नवचम्पकपुष्पामनासा-
दण्डविराजितायै
ताराकान्तितिरस्कारिनासा-
भरणभासुरायै
कदम्बम खरीक्ऌसकर्णपूर-
मनोहरायै
ताटङ्कयुगलीभूततपनोडुप-
मण्डलायै
पद्मरागशिलादर्शपरिमावि-
कपोलमूवे
नवविद्रुमषिम्यश्रीन्यकारि-
दशनच्छदायै
शुद्धविद्या कारद्विजपति-
द्वयोज्ज्वला ये
कर्पूरवटिकामोद समाकर्ष-
द्दिगन्तरायै
निजसलापमाधुर्य विनिर्म
त्सितकच्छप्यै
 
नमः
 
२०