This page has not been fully proofread.

यह
 
युगन्धरीलाज
 
युगादीश
 
योॠबन्ध
 
योगनिद्रा
 
योगपट्टपस्तिका
 
रक्तसांढि
 
V रक्षू
 
रक्षपाल
 
रक्कमण्डप
 
रजोहरण
 
रण
 
verb.
 
m.
 
m.
 
m.
 
a kind of rice. वधूवरयोरन्तराले जवनिका दत्ता । अञ्जलिर्युगन्धरीलाजैर्भृतः ।
लग्नवेलायां तिरस्करिणीमपनीय यावदन्योऽन्यस्य शिरसि लाजान्वितरीतुं प्रवृत्ती....
74.10 -11 . [ At this stage of our knowledge we do not know
why the particular kind of rice is called Yugandhari.]
cf. Hindi जोन्हरी ' millet'.
 
the first Tirthankara viz. Rsabhadeva. 128.3. Vide PC.
युगादिजिन & युगादिदेव.
 
a tying band. अत्रान्तरे चौलुक्यो विद्युदुत्क्षिप्तकरणं दत्त्वा आनाकगजपति-
स्कन्धमारूढः । क्षिप्तौ भुजौ राजोपरि । कसणकानि च्छुरिकया छित्त्वा आनाकं सढंचकं च
भूमौ पातयित्वा योॠबन्धं क्षिप्त्वा हृदि पादं दत्त्वा छुरीं कराग्रे ग्रहीत्वा...52.10-12.
contemplative sleep. रात्रावात्मारामरतो योगनिद्रया स्थितः सन् स्वप्नं
ददर्श । 26.17.
 
f.
 
f.
 
sitting on the hams after tying the Yogapatta. सूरीणां सूरिमन्त्र-
प्रभावाद्वस्त्राण्येव नीलीभूतानि न पुनर्वपुः । ततो गुरुसमीपस्थवाचकजिह्वा स्तम्भिता ।
श्रीजीव देवसूरिदृष्टौ जिह्वया ( V. 1. जिह्वाया, स्वनिहाया ) योगपट्टपर्यस्तिकां बबन्ध ।
सभ्यलोको बिभाय । प्रभुभिः स कीलितः । 8.3-5. योगपट्ट is the cloth
thrown over the back and knees of an ascetic during medi-
tation ' ( M. Wills. p. 8226 ) ; while पर्यस्तिका means 'sitting
upon the hams (a particular posture especially practised
by ascetics in meditation ) ' ( p. 5549, 9 ). The latter also
means 'a cloth thrown over the back, loins and knees while
seated on the hams in the Oriental manner' (p. 5549, c ) . ]
Vide PC . योगपट्ट.
 
m.
 
m.
 
26
 
""
 
off with you." एतद्दासीवचः श्रुत्वा चौलुक्यनियोगी चिन्तयति - लब्धं
शत्रुगृहमर्मं । यतिष्येऽत: कार्यकरणाय । इति परामृशन् दासीमभाषत - याहि मृषा-
भाषिणि !, कः स्त्रीवचसि विश्वासः ? 50.29-30.
 
f.
 
a dromedary or she-camel of reddish colour. 132.26.
सांढि = Mod. Guj. सांढ्य. Also cf. Deśī संढी; Guj. सांढ, सांढणी;
Hindī सांडनी; Mar. सांड, सांडणी — all meaning 'a dromedary'.
(causal ) to cause to be preserved. सुष्ठु रक्षापितम् 119.12.
a watch-man, a guard सङ्घरक्षपालैटै: 95.9. cf. Guj. रखवाळ,
रखेवाळ; Hindi रखवाला.
 
n.
 
the assembly-hall in a temple. अष्टभ्यां रात्री मन्त्री मुत्कलापनिकां कर्तु
देवरङ्गमण्डपे निविष्टः । 110. 7-8. Vide PC.
 
a broom made of wool, carried by Jaina monks to remove
dust. 18.19. [ A Jaina technical term.] cf. Guj. रजोयणो,
 
रजोणो.
 
n. a desert.