This page has not been fully proofread.

V मुच्.
 
मुण्डिक
 
V मुत्कल्
 
मुत्कल
 
मुत्कलम्
 
मुखलापन
 
मुद्भरघट्ट
 
मुद्रल
 
मूटक
 
मूलपट्ट
 
84
 
to appoint, to entrust certain work to. द्वौ मुनी दिग्रक्षायां मुक्तौ ।
53.13. [The verb 'मूकवुं' in Mod. Guj. is also used exactly
in this sense. The above quotation can be rendered into
Gujarātī thus: "बे मुनिओने दिशाओना रक्षण माटे मूक्या."
m. [ 1 ] one who does not wear a cap on his head.
 
[2] a contemptuous term for a Jaina monk.
 
क्रीडता राज्ञा सारिं गृहे मुञ्चतोक्तम्- मारय मुण्डिकानू, पुनर्मारय मुण्डिकान् ।
एवं द्विस्त्रिः । टोपिकारहितशीर्षकत्वान्मुण्डिका गूर्जरलोका विवक्षिताः; अथवा
श्वेताम्बरा गूर्जरेन्द्रगुरवो मुण्डिका इति हासगर्भोक्तिः। 50.2-4; 52.13.
 
[ 1 ] to send. धर्मेण मुत्कलिताः सूरयः पुरः कापि स्थितेनामेन सह जग्मुः ।
33.18-19.
 
[2] (causal ) to send back. वीसलदेवो मन्त्रिणा सानुलोचनः समापृष्टः ।
[ मुस्कलापितश्च कतिपयपदानि सम्प्रेषणायायातः । ] 128.5-6.
 
[3] ( causal ) to take leave. अपराहे राज्ञः पार्श्वाद् बप्पभट्टिमूरिभि
मुस्कलापितम् - देव ! गोपगिरावामपार्श्व यामः, अनुज्ञां दीयताम् । 33.9-10.
 
cf. Old Guj. मोकलामणी 'good-bye'; Guj. मोकलवुं ' to send',
मोकलाव्युं, मोकल्युं.
 
adj. separate. राजकीयसत्राकारे तु दालिकूरावस्रावणानि मुस्कलानि न मुच्यन्ते किन्तु
गर्त्तायां नियन्त्र्यन्ते, तदा सघण्टो हस्ती निमज्जति । 91.25-27. cf Guj. मोकळु;
Hindī मोकला ; Mar. मोकळा. Vide Vमुत्कल् मुत्कलम्.
 
ind. freely, easily. काशीपतिस्तु मुत्कलं परदेशं ग्रसते । 89.3. Vide
V मुल्कल, मुत्कल.
 
n.bidding good-bye. सम्पन्नानि पत्न्यादि मुस्कलापनानि । 89.14. मुस्कला-
पनिका f. 110.7. [ This is the same as Old Guj. मोकलावणी Vide
९.g. : 'अम्हस्यूं प्रीति आणेज्यो घणी, आणइ जमारइ मोकलावणी. '
— Kānhadadeprabandha ( 1456 A.D. ) of Padmanābha, II.
150cd ]
 
m.
 
the array of an army in a particular shape सम्मुखीने दृश्यमाने
शत्रुनृपमुद्गरघट्टे गजं प्रेरय । 51.24. Vide घट्ट, महाघट्ट, मूलघट्ट.
 
m.
 
a Muslim; lit. : 'a Mugal'. मुद्गलबलानि [ वारं वारं ] आगच्छन्ति
जनिरे एकदा । पुनर्नाययुः । 109.17-18 . [ Here the word is used in
the general sense of a Muslim', because PK., composed
in 1405 V. S. (A. D. 1349), mentions here the happenings
in the times of Vastupāla i.e. 13th cent. A.D. There is a
work in later Sanskrit called Mudgala-purāna.]
 
n.
 
a weight of 50 maunds. मूटकं शुद्ध मुक्ताफलानाम् 107.31. Vide
PC. मूडा.
 
n. main battle, decisive battle. शङ्केन निईलितं मत्रिसैन्यं पलायिष्ठ
दिशोदिशि । तदा भीवस्तुपालेन स्मस्य राजपुत्रो माद्देचकनामा भाषितः - इदमस्मन्मूल