This page has not been fully proofread.

Vवल्
 
वि + Vवह्
 
व्यन्तर
 
व्याख्यात
 
शासनदेवी
 
सङ्घाधिपति
 
सिद्धसारस्वत
 
सूक्ष्मेक्षिका
 
सरस्वतीकण्ठाभरण -n.
 
स्थण्डिल
 
238
 
दानकङ्कणः सम्यक्त्वानुचरेण समं श्रद्धासहोदरया क्रियमाणलवणावतारणो गुरुभक्ति-
देशविरतिजानणीभ्यां दीयमानधवलमङ्गलः..
PC. 127.33-35. [ As is
evident from the quotation, this waving is performed by
the bride-groom's sister. This is a popular custom still
prevalent in Gujarāta.] cf. Guj. लूण उताखुं. Vide PC.
 
लवणावतरण.
 
to turn back, to return. अत्रान्तरे कृतकृत्यो हेमचन्द्रो वलितः । PC.
60.22. Vide PK., PPS.
 
m.
 
( causal ) to marry, to take in marriage.
 
विवाहयित्वा यः कन्यां
 
कुलजां शीलमण्डिताम् ।
 
समदृष्ट्या न पश्येत
 
m. a type of supernatural being of a low order. PC. 88.14.
Vide PK., PPS.
 
स पापिष्ठतरः स्मृतः ॥ PC. 118.14.
 
adj. praised. अन्यदा वामनस्थलीवास्तव्यः पण्डितवीसलो लोलीयाणके गतः । तत्र
जायमाने जागरणे व्यासेनैकेन वाहगस्याग्रे लोलीयाणकं व्याख्यातम् । यदद्य
मनुष्याणामेकादशसहस्रा उपोषिताः सन्ति । स्नानं कुर्वन्ति च । बीसलेनोक्तम्- किं
स्नानेनामुना ? । पुरे मदीये लघुकास्मीरे वामनस्थलीनामनि गोलक्षमेकं वालही-
ओजेनिनदीद्वये स्नानं कृत्वा तृणमपि खादति । PPS. 114.21-24. cf.
equivalent Guj. expression वखाण्युं..
 
f. the presiding deity of the Jaina religion. PC. 83.5. Vide
PPS.; also vide PC. शासनदेवता & PK. शासनदेवता - शासनदेवी.
 
सरस्वती कण्ठाभरणप्रासाद m. N. of a monument built by King Bhoja of Dhārā. PC. 40.1.
 
Vide PK.
 
the leader of a pilgrim caravan. श्रीसङ्घाधिपतीभूय तीर्थयात्रां
चिकीर्षुः PC. 92.22. Vide PC. सङ्घाधिपत्य; PK., PPS सङ्घपति.
 
a title of King Bhoja of Dhārā; lit : ' an ornament on
the neck of Sarasvati, the goddess of learning'. PC.
32.21. Vide PC., PK., PPS.
 
adj. one who has propitiated Goddess Sarasvati by chanting
 
the Siddha-Sārasvata charm. इत्यादिभि: प्रसिद्धसिद्ध सारस्वतोद्द्वारै-
नृपं रजयन् PC 40.14. Vide PK.
 
f. precision, accuracy; lit.: very minute observation'.
PC. 119.9. Vide PK.
 
n.
 
a circular platform at cross-roads. तां पुरीं प्रविश्य कस्यापि पुरस्य
स्थण्डिले निषण्ण एव सुष्वाप । ततः प्रत्यूषे प्रेष्याभिस्तं तथावस्थितं प्राप्य विपणि-