This page has not been fully proofread.

कासि
 
कुतिगिया
 
कुरुकुल्लादेवी
 
केवल
 
केवलिन्
 
कोपकालानल
 
कोशागार
 
खड्गकर
 
गणभृत्
 
गर्त्तापूरी-V क
 
गिरिदुर्ग
 
234
 
f. Banaras, Kāśi. PC. 74.6; 113.14. cf. Pkt. ft. Vide PK.
कासी.
 
m. a jester. PPS. 47.25. [ This is the oblique form of कुतिगिउ,
Apabhramśa derivative of Skt. कौतुकिन्.] Vide PC., PK.
कौतुकिन्.
 
f. N. of a mother-goddess मान्त्रिकैः श्रीयशोभद्रसूरिभिरतुल्यकुरुकुल्लादेवी-
प्रसादलब्धवरैः PC. 68.23-24.
 
n. Omniscience. PC. 69.21. [A Jaina technical term.] Vide
केवलिन् ; also vide PK., PPS.
 
m. one possessing the Kevalajñāna. PC. 68.15, 16. [A Jaina
technical term.] Vide केवल ; also vide PPS.
 
m.
 
a title of King Paramarddin of the Kuntala country; lit.:
'destructive fire incarnate when in wrath'. अथ स परमर्द्दिनामा
नृपो जगत्युदाहरणीभूतं परमैश्वर्यमनुभवन् निद्रावसरवर्ज रात्रिन्दिवं निजौजसा विच्छुरितं
छुरिकाभ्यासं विदधानोऽशनावसरे परिवेषणव्याकुलं प्रतिदिनमेकैकं सूपकारमकृपः
कृपाणिकया निघ्नन् षष्ट्यधिकेन शतत्रयेण भक्तकाराणां वर्षे निषेव्यमाणः कोपकालानल
इति बिरुदं बभार । PC. 116.14-17.
 
m.
 
a library. राजवायकुम्भिकुम्भे तत्पुस्तकमारोप्य सितातपवारणे घ्रियमाणे चामर-
ग्राहिणीचामरयुग्मवीज्यमानं नृपमन्दिरमानीय प्राज्यवर्यपूजा पूर्व कोशागारे न्यधीयत ।
PC. 60.15–61.1-2. Vide PK. कोश in the same sense, and
PPS. कोश in another sense.
 
m. one who makes a sword, a sword-maker. इतः प्रातर्दन्तधावनं
कृत्वा नगरान्तः प्रविशति । तावत्खङ्गकरवैज्ञानिकं ददर्श । तेन खड्गो दत्तो वन्दितः ।
PPS. 39.11-12.
 
m. one of the chief disciples of a Tirthankara; lit. : 'head of
a gaņa or an assemblage of monks'. गणभृत्प्रभावकतया नवाङ्ग-
वृत्तिकारकश्रीअभयदेवसूरिप्रकटीकृतस्य श्रीस्तम्भनकतीर्थस्य विशेषोन्नत्यै श्री सन
चिन्तायकत्वे नियोजितः । PC 107.25-26. [ A Jaina technical
term.] Vide PK., PPS. गणधर.
 
m.
 
to bury alive. 'यः कश्चिदस्या आधाने पुत्रः स एवात्र नृपो भात्री, चेद्ब्रहस्पतिमतं
प्रमाणम्'
अथ खेदमेदुरमना नृप आप्तपुरुषैस्तां गर्त्तापूरकर्त्तु प्रारभ्यमाणा-
मिष्टं दैवतं स्मरेत्यमिहिते सा मरणभयव्याकुला प्रदोषकाले यावत्ताननुज्ञाप्य शङ्काभङ्गं
कुरुते तावत्सा प्रसूतं पुत्रं तत्र परित्यज्य पुनरुपागता गर्त्तापूरीकृत्य पुनरपि राज्ञे
विज्ञपयाञ्चक्रुः । PC. 109.26-30 – 110.1. Vide PC., PPS. गर्त्तापूर
• the foundation of a building '.
 
the city of Jūnāgadha ( in Saurāstra ) ; lit. :
fort'. PC. 63.20.
 
• the hill-