This page has not been fully proofread.

आनुपदिक
 
आसेवना
 
इलापाल
 
उचिती
 
उत् + Vतृ
 
कणाम्बा
 
कलहपश्चानन
 
कार्पटिक
 
30
 
m. a tracer of the foot-prints (of thieves etc.). PC. 77.18.
Vide PC. पदिक.
 
233
 
f.
 
a type of special instructions at the time of initiation into
monk-hood. संसारमसारमाकर्ण्य वैराग्यवानभयः पितरमापृच्छय दीक्षाग्रहणे
ग्रहणासेवनारूपशिक्षाद्वययुतः समग्रसिद्धान्तपारगामी महाक्रियो जातः । PPS.
95.11-12. [ A Jaina technical term.] Vide PPS. ग्रहणा.
 
m.
 
a king. PC. 107.7.
 
f. adoration, worshipping. प्रातरुज्जयन्तमारुह्य श्रीशैवेयक्रमकमलयुगलममल-
मभ्यर्च्य स्वयंकारितश्रीशत्रुञ्जयावतारतीर्थे प्रभूतप्रभावनां विधाय, कल्याणत्रयचैत्ये वर्य-
सपर्यादिभिस्तदुचितीमाचर्य, स मन्त्री...... PC. 101.3-5. [ The Abhi-
dhānarājendra, Vol. II, P. 730b explains उचितकरण as 'आज्ञा-
राधनायाम् '.]
 
m.
 
m.
 
[ 1 ] to alight from. लोहमय्यामर्गलायां भज्यमानायां बलाधिकतयान्त-
स्त्रुटितात्तस्माद्गजात्कर्णाङ्गजमुत्तार्य स्वयं यावदवरोहति तावत्स गजः पृथिव्यां
पपात । PC. 59.8-9; मर्मस्थाननिपीडितस्य गजस्य पुच्छभागं गृह्णन्
तदीयातुलेन बलेनान्तस्त्रुटितस्य करटिन उत्तारिते हस्तिप के भूपतितः सोऽसुमि-
र्व्ययुज्यत । PC. 72.21-22.
 
[2] to cross. दुर्वारवारिपूरां कलविणिनाम्नीं सरितमुत्तरन् परस्मिन्कूले आवासेषु
दीयम।नेषु . . . . . . PC. 80.29; तां नदीमासाद्य पद्याबन्धे विरचिते तेनैव
पथा यथानुक्रमं सैन्यमुत्तार्य.... PC. 81.5-6.
 
[3] (causal ) to transport तथा नन्दीश्वरकर्मस्थाये कण्टेलीयापाषाण-
सत्कजातीयषोडशस्तम्भेषु पावकपर्वतात् जलमार्गेणानीयमानेषु समुद्रकण्ठोपकण्ठे
उत्तार्यमाणेषु, एककः स्तम्भस्तथा पके निमग्नः यथा निरीक्ष्यमाणोऽपि न
लभते । PC. 100.24-26.
 
cf. Guj. ऊतरवुं उतारखुं in all these senses.
more sense; also-vide PK., PPS.
 
f. the stalks of juwar or millet used as a age for catt
अन्यदा श्रीकुमारपालस्य कस्यापि कौटुम्बिकस्य गृहे हालिकत्वेन वर्त्तमानस्य सकणश-
कणाम्बाभारमुद्वहतः शिरस उपरि दुर्गयोपविश्य स्वरोऽकारि । ततः शाकुनिकः पृष्टः ।
तेनोक्तम्—तव राज्यं भविष्यति । परं तव सन्ततिर्न भविता । यतो युगन्धरीधान्यं
सर्वधान्योत्कृष्टम्,
वेन राज्यम् । यतः प्रभोर्हेतोर्भारकः, तेन न सन्ततिस्तव ॥ PPS.
45.18-21. cf. Guj. कडब f; Mar. कडबा.
 
Vide PC. for one
 
N. of the chief elephant of King Kumārapāla of Gujarāta ;
lit. :
' a lion in fights'. PC. 79.16, 23, 27. Vide PK.
 
an anchorite moving from place to place on pilgrimage.
PC. 57.15, 23; 65.27; 71,28; 108.6; 123.12, 19, 20. Vide
PK., PPS,