This page has not been fully proofread.

अनाकर्णितका
 
अन्तःपुर
 
अन्तरीप
 
अन्तर्भूतण्यर्थवत्
 
अन्त्याराधना
 
आकार
 
ADDENDA
 
f. non-hearing, not listening to. अथ तैर्महर्षि पण्डितैः खण्डनतर्कादिप्रमाण-
प्रवीणैस्तस्मिन्नर्थेऽनाकर्णितकयाऽवज्ञाते सति श्रीदेवाचार्यजामिं तपोधनां शीलसुन्दरीं
चेटकैरधिष्ठितां विधाय नृत्यजलानयनादिभिर्विविधामिविँडम्बनाभिर्विडम्ब्य तेषु चेटके-
ष्वपहृतेषु तां भृशं पराभवान्निर्भर्त्सनापरामपवार्य चिन्तापरोऽस्थात् । PC 66.10 13.
 
n.
 
a resident of a king's harem, a queen. मदनरेखेति तस्य राज्ञी ।
अन्तः पुरप्राचुर्यात् तां प्रति विरक्तचेता नृपतिरिति, पतिसंवननकर्मनिर्माणव्यापता
नानाविधान् वैदेशिकान् कलाविदश्च पृच्छन्ती PC. 118.4-6. Vide PPS.;
also PK. अन्तःपुरी.
 
m‡, n,
 
adj.
 
a promontory. 'जलंधेरधिष्ठातृदैवतमहमि 'ति स्वं ज्ञापयन्.. • अयं मदीय
एव सूनुः, तदस्मै साम्राज्योचितां नव्यां भुवमहमेव दास्यामीत्यभिधाय क्वचित् कचित्
पयांस्यपहृत्यान्तरीपान् प्रादुश्चकार । तानि सर्वाण्यपि लोकेषु कौमणानीति प्रसिद्धानि ।
PC. 118.12-18. [ In Monier Williams' and Apte's Dictionar-
ies one of the meanings of this word is an island '; but here
the meaning is definitely a promontory' and not an
island', as is clear from the last sentence of the above
quotation. ]
 
"
 
with implied causal sense.
 
नासावंशनिरोधन द्रिणिगिणत्पाठप्रतिष्ठारुचिः
 
सोऽयं हेमडसेवड: पिलपिलत्खल्लिः समागच्छति ॥
 
इंति तदीयममन्दं निन्दास्पदं वचनमाकर्ण्यान्तर्भूतण्यर्थवत्तर्जना परं वचः प्रभुमिरमिहितम्
–' पण्डित ! विशेषणं पूर्वमिति भवता किं नाधीतम् ? अतः परं सेवडहेमड इत्यभि-
धेयमिति ' । PC. 92.2-4. [ ण्यर्थ is a grammatical term. णि stands
for the affix for which is applied to any root in order to
form a causal base. ]
 
f. meditation with a vow when one's end is drawing near.
PC. 86.30. Vide PC. अन्त्याराधनक्रिया, आराधना, पर्यन्ताराधना; PK.
अन्त्याराधना, आराधना, पर्यन्ताराधना; PPS. आराधना.
 
m. identity. अथ कस्मिन्नप्यवसरे नृपः स्वदेशपण्डितानां पाण्डित्यं वाघमानो गूर्जर -
देशमविदग्धतया निन्दन् स्थानपुरुषेणाभिदधे- 'अस्मद्देशीयाबला-गोपालयोरपि भवदीयो-
• Sग्रणी: पण्डितः कोऽपि न तुलामघिरोहती 'ति विज्ञप्ते नृपस्तं मृषाभाषिणं चिकीर्षुराकार-
संवृत्त्या कियन्तमपि कालं विलम्बमानः स्थानपुरुषेण तद्वृत्तान्तं ज्ञापितः श्रीभीमः स्वदेश-
सीमान्तनगरे विदग्धाः काश्चितपणस्त्रियः कांश्च गोपवेषधारिणः पण्डितान् मुक्तवान् ।
PC. 45.7-11 ; नृपस्तदाकार संवरणेनाऽपन्हवं विधायाsपरस्मिन्दिवसे नृपसङ्केतितै-
र्मल्लैस्तदङ्गभङ्गं कृत्वा नेत्रयुगं समुद्धृत्य च तं तदावासे प्रस्थापयामास । PC . 79.1-3.
 
Vide PK.