This page has not been fully proofread.

हृदयसङ्घट
 
हृदयास्फोट
 
हेमड
 
हेमन्
 
हेरक
 
हेवाक
 
होडा
 
m. death, lit. : 'bursting of the heart . पात्राष्टकं यावत्पुर-
प्रतोल्यामागतं सुखासनादि संहृत्य तावन्निर्गमे उक्तम् – अग्रे पत्तनं क्व ? ।
जनैरुक्तम्–'पत्तनं दूरे' इति श्रुत्वा षण्णां हृदय जातः । इतो द्वयस्योपर्या-
च्छादनं दत्तम् । द्वयं जीवितम् । 25.27-28. Vide हृदयास्फोट.
 
m.
 
231
 
6
 
death; lit. : bursting of the heart'. कुमुदचन्द्रो हारित - इति
कृत्वा देशान्निष्काशितः । कुमुदस्याशोकवनिकां गतस्य हृदयास्फोटो जातः । राज्ञा
तत्सर्वस्वमादाय प्रभूणां प्राभृतीकृतम् । 30.1-2.
 
हृदयस्फोट m. हृदयस्फोटान्मृतो व्यन्तरो जात: 84.27.
 
हृदबस्फोटन n. ततो हृदयस्फोटनेन स स्वयं विनष्टः । 85.8. Vide हृदयस
 
m. Hemacandra, a great Jaina savant who flourished in Guja-
rāta in the twelfth century A.D. ( used in contempt ).
125.22. Vide सेवड; also vide PC.
 
n.
 
a gold coin. हेमकोटिपूजा विहिता । 36.9; हेमलक्ष १० राणकेन दप्ताः ।
70.6. Vide सुवर्ण; also vide PK. हेमन्, हैमटकक.
 
m.
 
ind.
 
n. espionage, spying. ततोऽम्बडो समीपमेत्य अश्ववारपञ्चशतीं याचितवान् । स
तां गृहीत्वोपरि पथेन हेरकं कृत्वा मल्लिकार्जुनं बेडायां स्थितमश्वान् वाहयन्तं प्राह -
 
भो ! शस्त्रं कुरु । 39.30-31. Vide PK. V हेर्, हेरिक.
 
a habit, an interest. 27.21; 127.14. Vide PC.
 
alas !
 
अकार्षीदनृणामुर्वी विक्रमादित्यभूपतिः ।
 
स्वर्णे प्राप्ते तु है रङ्कस्तुरष्काकुलितां व्यधात् ॥ I.2.
 
f.
 
a wager, a bet. एवं राजश्रीवीसलदेवस्य सदसि महं० सातूकस्य व्यासस्य च
होडा जाता । यन्मनुष्य: सक्रोधो भवत्येव । 80.5-6. cf. Deśī होड्ड; Guj.,
Hindi, Mar. होड (f.).