This page has not been fully proofread.

Ee
 
हजयात्रा
 
हट्ट
 
हराम
 
हरिसिद्धि
 
हसन्तिका
हस्तिपद
 
हस्तिपदरक्षा
 
हस्ते
 
हालिक
 
हिन्दुक
 
हीन्दू
 
V
 
230
 
f.
 
a pilgrimage to Mecca. 66.17,18. Vide PK. हज.
 
a shop. परमेकेन पुरुषेण हट्टमध्यस्थितेन राजा न नमस्कृतः । 22.6-7, अपरं
च रोगिणा बलहद्वेषु भेषजान्नादि ग्राह्यम् । 24-25; ततः स नरैर्धृत्वा नीयमानो
निरोधार्थ शून्यं हट्टं विवेश । 32.19-20 ; मणिकारहट्टे वुर्घरकान् घर्षति । 33.10 ;
कदाचिदुज्जयिन्यां चर्मकारहट्टे सिद्धेशो विनष्टः श्रुतः । 38.28; अस्मिन् सम्मुखे हट्टे
गत्वा दीपच्छायायां करं प्रक्षिप्य चणकमुष्टिं समानय । 39.5-6; हट्टान् दीयमानान्
दृष्ट्वा पृष्टम् । 44.16; राज्ञः स्थालं गृहीत्वा चौरैस्तस्य श्रेष्ठिनो हट्टे व्ययितम् । 46.16-
17 ; वस्तुपाल-तेज:पालौ हट्टं मण्डयतः । 54.25, 32; लवदोसिकहट्टे सायमु
पविष्टः । 78.12 ; श्रेष्ठिहट्टे उपविष्ट: । 109.12 ; एकेन व्यवसायप्रयोगात् कस्यापि
हट्टे द्रव्यमुपार्जितम् । 113.7; हट्टशोभायां तैलिकेन सूचिकेन स्वविज्ञानेन निर्गर्व:
कृतः । 119.17-18. Vide PC., PK.
 
m.
 
faithlessness, dishonesty : इतः सुरत्राण : जनन्याः सम्मुखमाययौ । गुरुरुक्त:
सुखेन यात्रा कृता ? । वस्तुपालप्रसादेन । हिन्दुकं किं प्रशंसयसि ? । तेनोक्तम् – तस्य
भक्तिः सा या एकया जिह्वया वक्तुं न पार्यते । इदमुपायनम् । तदवलोक्याह - स किं
याचते ? । प्रस्तरत्रयम् । एवं त्वं कथयन् हरामं जनयसि ? । किं करोमि ? – तस्य सा
भक्तिर्ययाऽहं बलादपि कथाप्ये । सुरत्राणेन फलहीत्रयमर्पितम् । 66.21-24. cf.
Arabic harám, prevalent in several modern Indian langu-
ages.
 
f. N. of a mother-goddess. 5.31. Vide PK. हरसिद्धि.
 
f. a portable grate. भव्यशीतरक्षा पार्श्वे हसन्तिका च रात्रौ सुप्तः । 17.13.
n. an elephant-stable. 115.22, 23. For quotation vide हस्ति-
पदरक्षा.
 
n.
 
f. the keepership of the elephant-stable. ततो दत्ता हस्तिपदरक्षा ।
ततश्चतुष्पथे लोकैः सह कलहं कृत्वाऽऽगतः । ततो राज्ञा कस्यापि पूर्वव्यापारिणो नित्यम-
वलगां विदधतः पदभ्रष्टस्य हस्तिपदे रक्षाव्यापारो दत्तः । चतुष्पथे तत्र डालं दत्त्वा यो
य आयाति तस्य तस्याग्रे वदति - - अत्र राज्ञो गजशाला भविता; अत्र पुनः पट्टहस्तिन
आलानस्तम्भो भावी । II5.22-25.
 
ind. through. देवदत्तेन व्यवहारिणा प्रवहणगतेन एकस्यात्मीयवणिकपुत्रस्य हस्ते
चत्वार्यमूल्यकानि रत्नानि गृहे कलत्रयोग्यानि प्रहितानि । III.21-22. Vide
शय. In Guj. हस्ते is still used in exactly the same sense.
 
a farmer. 45.18; 46.12. Vide PK.
 
a Hindu. 66.22.
 
Vide हीन्दू.
 
m.
 
m.
 
m. same as हिन्दुक. Int. 31.30.
 
(causal ) to be defeated. यो हारयति तेन पुस्तकानि ज्वाल्यानि 16.10;
कुमुदचन्द्रो हारित - इति 30. I ; हरिहर ! त्वया हारितम् । 77.21; एकदा
रममाणेन हारितम् । 105.30, 31; मयाऽत्र पत्तने श्रीदेवाचार्याणां पुरतस्तथा
श्रीपालस्य पुरतो हारितम् । Int. 16.33. Vide PK.