This page has not been fully proofread.

स्नात्र
 
स्फाति
 
V स्फिट्
 
स्फोटिक
 
स्मारण
 
स्वप्न
 
स्वशुर
 
स्वान
 
V हक्क्
 
11. the ceremony of bathing an idol. सशो ललितापतिर्जिनपते: स्नात्रा-
म्बुकुल्यां सृजन् 62.33; स्नात्रावसरे सण्ढियकमुत्सुकं समागच्छन्तं वीक्ष्य 75.9-10;
सर्वः स्नात्रपूजादि विधिविहितः । 76.16 ; 96.1; तत्र बिम्बं स्नात्रजलेन गलितं
दृष्ट्वा मासद्वयक्षपणं कृतं... 97.24; 101.II. [ A Jaina technical
term.] Vide PK.
 
f. growth, expansion.
 
m.
 
229
 
स्यापि वणिजो मूल्ये नवनवति कलभा इति । त्वं लक्षत्रयं ददत् स्थूललक्षायसे ।
मत्सुतोऽनर्ध्यस्तव भक्तिरनर्ध्यतमा तर्हि अस्य मूल्ये भक्तिरस्तु । द्रव्यं न लामि ।
124.5-8.
 
n.
 
नारीणां विदधाति निर्वृतिपदं
श्वेताम्बरप्रोल्लसत्-
-कीर्तिस्फातिमनोहरं नयपथ-
m.
 
प्रस्तार भङ्गीगृहम् । 127.26-27;
 
अन्यदा श्रीभोजेन निशि सौधोपरिस्थितेन निजराज्यस्य स्फातिं विलोक्य गर्वितेन प्रोक्त-
मिति — Int. 21.35.
 
to remove. तस्य केनापि गुप्तमुखदण्डकार्पणे प्रभुणा श्रीपादलिप्तेन उष्णोदकेन
मदनं स्फेटयित्वा बुद्धयोन्मोचने 92.26. cf. Guj. फेडवुं.
 
a sort of skin-disease.
 
लूता द्विचत्वारिंशत् अन्धगडा: सप्तविंशतिः,
 
स्फोटिका अष्टोत्तरं शतं, विड्वराणि दोषाश्च सर्वे व्यनेशन् । 9.32-33; 13.4.
 
.
 
n. repairs. कुहाडीया ५००, कुदालीया ५०० मार्गस्मारणाय । 59.29. cf. Pkt.,
Vide समारणा; also vide PC. समारचन.
 
Guj., Mar. समार.
 
Vide PK.
 
a dream. देव !
 
मम स्वप्नं जातं यत् - अहम्मद पुत्रमहमदं यदि सेनान्यं करोषि
तदा ते जय: स्यात् । 89.34-90; नूतनकपर्दिना रात्रौ स्वप्नं प्रदत्तम् - 101.7.
[ A gender peculiarity.]
 
m.
 
a father-in-law. 9.26,28. [ A spelling peculiarity.]
 
a dog. 12.30 ; 48.25; 87.33. [ A spelling peculiarity.]
 
[ 1 ] to drive away with a loud cry. तत्पत्नी लाडबहुला, अतः
सगर्वा । विनयं न करोति । सां भर्त्रा हकिता शिक्षिता च । 9.12-13.
Vide PK.
 
[2] to urge forward with a loud voice. स यशःपटहमारुह्य
प्रतोलीं गतः । कपाटयोर्नाराचानि सम्मुखानि तैः करी विध्यते । स पश्चात्
स्थितः । जेसलेन हक्कितः । करी कुपितः । कपाटाध ईषत् शुण्डाप्रवेश
प्राप्योद्धृतवान्। 23.30-31.
 
[3] to scold with a loud cry. तैः सह कलहो जातः । कुट्टयित्वा
व्रतिभिः पातिताः । मन्त्रिणोऽये रावां कर्तुमागताः । मन्त्रिणा व्रतिनो हक्किता:
— कथमेवं कृतम् ? । 60.24-25. Vide PK. V इक्कार्
 
Vide PK. Vइक्, हक्का, / हक्कार्; also PC. हक्का.